________________
Shri Mahavir Jain Aradhana Kendra
www.kobaithong
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shri Kalassa
२७० मेधातिथिमाष्यसमलंकृता ।
[तृतीयः दर्थवादतैवावसीयते । गवांश्वप्रभृतित्वात्पुत्रपौत्रमित्येकवद्भावः । अनन्तकमपरिमितम् । स्वार्थे कः ॥ २०॥
ऋषिभ्यः पितरो जाताः पितृभ्यो देवमानवाः ॥ देवेभ्यस्तु जगत्सर्व चरं स्थाण्वनुपूर्वशः ॥ २०१॥
न पित्र्यं कर्म दैवात्कर्मणो न्यून द्रष्टव्यं अपि तु तदेव प्रधानतमम् । यतो जन्मज्येष्टाः पितरो देवानाम् । तथाहि ऋषिभ्यः पितर उत्पन्नाः पितृभ्यो देवा इत्येष सृष्टिक्रमः । देवेभ्योऽन्यत्सर्वं जगत् चरं जंगमं स्थाणु स्थावरं अनुपूर्वशः प्रथमेऽध्याये उक्तः क्रमः । अतिक्रान्तोऽर्थवादसंपातः ॥ २०१॥
राजतैर्भाजनैरेषामथो वा राजतान्वितैः॥ वार्यपि श्रद्धया दत्तमक्षयायोपकल्पते ॥ २०२॥
राजतानि च भाजनानि रूप्यमानि पात्राणि तदभावे रजतान्वितैः दारुमयानि ताम्रमयानि सौवर्णेन वा रौप्येणैकदेशयुक्तानि कर्तव्यानि । एतच्च पात्रं देयं घृतमध्वादिव्यञ्जनेंसौहित्याक्षिप्तं पात्रं तत्रेयं रूप्यमयता विधीयते । पात्रे यच्च पिण्डनिर्वपणादि
तद्धस्ताभ्यामेव कर्तव्यम् । यदप्युदकनिनयनं पिण्डेष्ववनेजनादि च तदपि हस्ताभ्यामेव । १५ 'अपसव्येन हस्तेनेति' वचनात् । यत्तदैकतर्पणमान्वहिकं तदपि हस्तेनापसव्येन सव्येन वा
कर्तव्यम् । इदं हि श्राद्धप्रकरणे पठितम् । तन्न । अप्राकरणिकस्य कर्मोंऽगमप्यनारभ्याधीतम् । तत्रैव वचनमस्ति । भवतुवादः स्यात् । हर्षयेद्राह्मणानिति । तथा कश्चिन्मधुररसप्रियोऽपरो क्षाररसप्रियस्तत्र भक्ष्यं भोज्यं च विविधं पानानि सुरभीणि चेति बहुषु पानकेषु सत्सु यद्यन्यानुरोधेन भवतु वार्यपि । अपिशब्दः पात्रप्रशंसां सूचयति । तिष्ठतु तावत्संस्कृतभोजनदानं वारिमात्रमपि यदि रूप्यपात्रेण दीयते तद्रूप्यगुणसंबन्धादक्षयं भवति अक्षयायोपकल्पते । अक्षयायास्तृप्तेहेतुर्भवतीत्यर्थः । श्रद्धयेति सर्वदानेषु विहितत्वादनुवादः ॥ २०२ ॥
देवकार्याद्विजातीनां पितृकार्य विशिष्यते ॥
दैवं हि पितृकार्यस्य पूर्वमाप्यायनं स्मृतम् ॥ २०३ ॥ २५ देवानुद्दिश्य यत्क्रियते तदैवं कार्यम् । ततः पितृकार्य विशिष्यते विशेषेण कर्तव्य
मुद्दिश्यते । अनेन पित्र्यस्य प्राधान्यमाह । दैवं तत्राङ्गं कर्मेत्युक्तं भवति । अङ्गकर्मतामेव स्पष्टयति । दैवं हि यद्राह्मणभोजनं तपितृकार्यस्याप्यायनं वृद्धिकरम् । न स्वतःप्रधानं पित्र्यस्यैव पोषकम् ॥ २०३ ॥
१ व्या. सू. (२।४।१०)।२र-देवदानवाः। ३ क-फ-क्ष-स्थास्नु । ४ अ-क-ख-ड-अथ वा। ५ अ-क-क्ष-व्यञ्जनं मनोचित्याक्षिप्तं ।। फ-सोहित्य- । ६ फ-तत्तु । ७ अ-क-क्ष-तं तां कर्मणोऽहं - अथानारभ्याधीतम् ।; फ-तं नाप्राकरणिकस्य... । ८ अ-क-ख-क्ष-स्यादृष्टये वृष्टये ।; ड-वर्षये ब्राह्म। णातीती। ९फ-वा तत्संकृत-1१० क-ख-फ-लक्ष्यते । ११फ-अक्षयतृप्तिहेतोः- । १२फ-उपदिश्यते।
For Private And Personal Use Only