________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
विषयानुक्रमाणका।
शूद्रे दास्यं नैत्यक नेति
अर्जितधना अप्यधनास्त्रयः . अधनार्जितं धनं तत्स्वामिनः अधननिर्णयः
७२२क
स्त्रीपुंधर्मोपक्रमः स्त्री पित्रादीनां वशे तिष्ठेत स्त्रीणां रक्षकाः प्रसंगेभ्यस्त्रियो रक्ष्याः दारसंगोपनहेतवः जायाशब्दार्थः प्रजाविशुध्यर्थ स्त्रियं रक्षेत् स्त्रीरक्षणोपायदिक् स्त्रीभिः सुशीलतयाऽऽस्मा रक्षणीयः • पानादीनि षट् नारिसंदूषणानि स्त्रीस्वभावः स्त्रीरक्षणे यत्नमातिष्ठेत् स्त्रीस्वभावभूतानि निरिन्द्रियाः स्त्रियः स्त्रीरक्षणसमर्थनम् स्वभावतोऽशुद्धहृदयाः स्त्रिय इति स्त्रीस्वभावनिदर्शकं श्रुतिवाक्यम् भर्तृतुल्याः स्त्रियः गुणवद्भर्तृसंयोगादधमयोनिजा अपि प्रजास्वाम्योपक्रमः स्त्रीणां प्रयोजनं प्रशंसा च स्त्रीलोकयात्राया निबन्धनम् : एतानि दाराधीनानि पातिव्रत्यम् व्यभिचारफलम् विश्वजन्य उपन्यासः भर्तुः पुत्र इति बीजवैशिष्ट्यम् बीजप्राधान्यपक्षः
यथाबीजं प्ररोहः • यथा बीजं प्ररोह इति समर्थनम्
श्लो. पृ.
श्लो. पृ. ४१६ ७२१ भार्यापुत्रदासानां भर्तृतन्त्रत्वम् ४१७ ७२१ ४१७ ७२१ आपदि दासशूद्रात्प्रतिग्रहे न दोषः ४१८ ७२२ ४१७ ७२१ विट्शूद्रयोर्नियमनम्
४१९ ७२२ ४१७ ७२१ अहन्यवेक्षणीयसंग्रहः
४२१ ७२२ नवमोऽध्यायः॥९॥ १७२२ अ | क्षेत्रिणः प्रजेति समर्थनम्
४१ ७३० , परपरिग्रहे बीजवापनिषेधः
४२ ७३० ७२२ ब वायुगीतागाथाः | यस्य भार्या तस्यापत्यम्
४५ ७३१ निष्क्रयविसर्गाभ्यां भार्यात्वं नापति ४६ ७३१ | त्रीणि सकृत्
४७ ७३१ गोश्वोष्टादिषु
४७ ७३२ ११ , क्षेत्रिणः स्वाम्यम्
५१ ७३२ १२ ७२२ ड असंविदि बीजाद्योनिर्बलीयसी १३ ७२३ संविदि सन्तानस्वाम्यनिर्णयः १४ ७२३ क्षेत्रिकस्यापत्यमिति १६ ७२३ गवाश्वादिष्वेवमेव
५५ ७३३ १७ ७२३ नियोगोपक्रमः
५६. ७३४ १८ ७२४ परस्परं गुरुपत्नीस्नुषा चेति १८ ७२४ अनापदि नियोंगे
५८ ७३४ १९ ७२४ नियोगकल्पः
. ५९ ७३४ २० ७२५ न हि स्त्रियाः पुत्रप्रतिनिधावधिकारो नेति ७२५ | सति भ्रातृव्ये न नियोग इति
५९ ७३५ नियुक्तनियमाः
६० ७३५ नियोगे न द्वितीयोत्पादननिषेधः ६० ७३५ द्वितीयोत्पादनप्रतिप्रसवः
६१ ७३५ २७ ७२६ । विहितनियोगप्रतिषेधः
विषयसमत्वे विधिनिषेधयोर्विकल्प इति ६४ ७३६ २९ ७२७ नियोगे श्येनतुल्यता
६४ ७३६ ३० ७२७
नियोगे गुरुवचनप्रामाण्यं नेति ६४ ७३७ ३१ ७२७
नियोगे श्रुतिप्रामाण्यं नेति
नियोगो वेनप्रवर्तितः ३४ ७२८ वेननिन्दा
६७ ७३८ || वाचा सत्ये कृते मृते नियोग इति ७० ७३८ ३६ ७२८ पुनः कन्यादानं नेति
७१ ७३९ ४० ७२९ । प्रतिगृहीतकन्यात्यागे
७२ ७३९
७३४
२४ ७२६
502
For Private And Personal Use Only