________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयानुक्रमणिका।
[ नवमः
७६ ७४०
७४३
श्लो. पृ.
श्लो. पृ. सदोषकन्यादाने ७३ ७३९ विंशोद्धारादि
११२ ७४९ भार्यावृत्तिप्रकल्पनम्
७४ ७३९ अश्रुतदेश-काल-नियमाभावसमर्थनम् ११२ ७५० प्रोषितपतिकावृत्तिकल्पः ७५ ७४० गुणिनामुद्धारविधिरिति
११२ ७५० प्रोषितपतिप्रतीक्षणकाल: ७६ ७४० मध्यमधनभागिनः
११३ ७५० वृत्तिकर्शिताप्रोषितपतिकाऽगौँः शिल्पैः
अग्रजभागः
११४ ७५० प्रतीक्षणकालः
७४० अग्रजादभ्यधिकेषूद्धारो नेति ११५ ७५१ द्विषाणां प्रतीक्षणकाल: ७७ ७४१ समांशकल्पनम्
११६ ७५१ दायहरणनिष्कासने ७७ ७४१ ज्येष्टजभागः
११७ ७५१ त्रैमासिकत्यागाही ७८ ७४१ भगिनीभ्यस्तुरीयो भागः
११८ ७५१ त्यागदायापवर्तनार्हस्वरूपम्
अनूढाभागः
११८ ७५१ अधिवेदनाहस्वरूपम्
त्रीनशानुपुत्र आददीततुरीयंकन्येतिसमर्थनम् ११८७५१ वन्ध्याद्यधिवेदने कालमर्यादा ८१ ७४२ | आ संस्काराद्धरेद्भागमिति
११८ ७५२ अप्रियवादिनीविषये ८१ ७४२ प्रदानिकम्
११८ ७५२ अनुज्ञाप्याऽधिवेदनीया
८२ ७४२ अजाविकविभागः
११९ ७५२ अधिवेदनरुष्टायानिरोधस्त्यागो वा ८३ ७४३
नियोगोत्पन्नस्योध्दारो नेति
१२० ७५३ क्षत्रियाद्याः प्रतिषिद्धपानादौ दण्डः
उपसर्जनं प्रधानस्य नेति
१२१ ७५३ नैकजातिसपत्नीषु श्रेष्ठयविचारः ८५ ७४३ ज्यष्ठाकानष्ठापुत्रावभागः धर्मनैत्यकादिषु सजातीयाया एवाधिकारः ८६ ७४३ मातृतो ज्यैष्ठ्यं न जन्मतः
१२३ ७५३ कुमायुद्वाहः
८८ ७४४
समानजातीयेषु न मातृतो ज्यैष्ठयम् १२५ ७५४ गुणवद्वरालामे
जन्मतो ज्यैष्ठ्यसमर्थनम्
१२६ ७५४ ऋतुमत्या सदृशः स्वयंवरणीयः ९. ७४४ यमयोर्जन्मतोऽतो ज्यैष्ठयमिति
१२६ ७५४ स्वयंवरे नापराधस्तदा ९१ ७४४ पुत्रिकाकरणम्
१२७ ७५४ स्वयंवरात्प्राक्मातृदत्तालंकारादिविषये ९२ ७४५ पुत्रिकाकरणे रूढिः
१२८ ७५४ ऋतुमत्त्युद्वाहे शुल्कं न ९३ ७४५ पुत्रेण दुहिता समेति
१३० ७५५ यवीयसी वोढव्येति
पुत्रिका पितुर्धनहारिणीति
१३० ७५५ भार्या न त्याज्यति ९५ ७४५ । यौतककुमारीभागः
१३१ ७५५ विवाहात् प्राक् शुल्कदमृते ९७ ७४६ अपुत्रस्य दौहित्रः
१३१ ७५५ पुनः शुल्कग्रहणनिषेधः
सौदायिके स्त्रीस्वातन्त्र्यमिति
१३१ ७५५ शुल्कदमृते स्वयंवरः ९९ ७४७ यौतकभागविचारः
१३१ ७५५ स्त्रीपुंधर्मोपसंहारः १०१ ७४७ अप्रत्ताधिष्ठितानां यौतकम्
१३१ ७५५ अथ दायभागः
१०३ ७४७
पुत्रिकापुत्र एव दौहित्र इति मीमांसनम् १३१ ७५५ दायभागकालः
१०४ ७४८ पुत्रिकापुत्रस्य पितुर्धनहारित्त्वविचारः १३२ ७५५ ज्येष्ठानुजीवनम्
१०५ ७४८ अन्योहि जन्य-जनकभावोऽन्यश्चापत्यवत्सं.१३२ ७५६ ज्येष्ठप्रशंसा
कानीननिर्णयः
१३२ ७५६ अवरजेषु पितृवद्वतेत १०८ ७४८ पौत्रदौहित्रौ समानाविति
१३३ ७५७ ज्येष्ठकर्म
११० ७४९ | पुत्रिकाकरणोत्तरमौरसे जाते समो विभागः१३४ ७५० पृथग्वासोपक्रमः ११ ७४९ अपुत्रपुत्रिकाधनं तद्भर्तुः
१३५ ७५८ अविभक्तानामेको धर्म इति मीमांसनम् १११ ७४९ पुत्रिकापुत्रस्य मातामहधनहारित्वसमर्थनम् १३६ ७५८
१०७ ७४८कानानानणयः
For Private And Personal Use Only