________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
विषयानुक्रमणिका।
[ अष्टमः
साहसिकं नोपक्षेत साहसिकः पापकृत्तमः साहसिकान समुत्सृजेत् धर्मोपलवे द्विजैः शस्त्रंधार्यम् सार्वकालिकं शस्त्रग्रहणं धर्म्यम् वर्णविप्लावकवधे न दोषः आततायी वध्यः आततायिसंग्रहः आततायिवधे परदाराभिमर्श वर्णसंकरो दिवः पतितवृष्टिनाशकः संग्रहणे पूर्वमाक्षारितस्य स्त्रीसंग्रहणाहः संग्रहणप्रकार: संग्रहणे प्राणान्तो दण्डः प्राणान्तदण्डमीमांसनम् संग्रहणेऽनुबन्धाऽपेक्षया दण्डः परस्त्रिय मुपजपतः निवारितसंभाषस्य दण्डः चारणदारेषु संग्रहणं न चारणनार्यारहः संभाषणे अकामकन्यादृषणे जधन्यसेविकन्यानिग्रहः सकामोत्तमासेवनोपजघन्यस्य वधः गांधर्वकालः सकामकन्याप्रतिपत्तिविचारः निकृष्टजातीयकन्याषणे सकामकन्याविकृतीकारे कन्यायाः कन्यया विकृतीकारे स्त्रिया कन्यादूषणे मौण्ड्यम् भर्तुरतिलंघने जारदण्डनम् संवत्सराभिशस्तादीन दमः व्रात्त्यासंवासे व्रात्या निर्णयः नच स्त्रीणां विवाहकालो नियत इति गुप्त गुप्तस्त्रीगमने क्षत्रविशोब्रह्मदाराधिगमने
श्लो. पृ.
श्लो. पृ. ३४४ ७०० तयोरेव गुप्ताब्राह्मणीगमने ३७७ ७११ ३४६ ७०० गुप्तब्राह्मणीगमने
३७८ ७११ ३४८ ७०१ | वर्णशःप्राणान्तिवादण्डप्रकारः ३८० ७११ ३४९ ७.१ ब्राह्मणं प्रवासयेन हन्यात्
३८१ ७१२ ३५० ७०१ | ब्राह्मणवधप्रतिषेधहेतुः
३८२ ७१२ ३५० ७०१ गुप्तशूद्राधिगमने
३८४ ७१२ ३५१ ७०२ गुप्तागुप्तक्षत्रविट्शूद्रागमने
३८६ ७१३ ३५१ ७०३ पारदारिकनिग्रहफलम्
३८८ ७१३ ऋत्विग्याज्ययोः परस्परं त्यागे ३८९ ७१४ ३५३ ७०३ | पित्रोः स्त्रीपुत्रयोश्च त्यागे
३९० ७१४ धर्मसंशयात्मकविवादे राज्ञा न ब्रूयात् । ३९१ ७१४ २५५ ७०४ धर्मसंशयात्मकविवादनिर्णयकल्पः ३९२ ७१५ ३५७ ७०४ प्रातिवेश्याऽनुवेश्याऽनर्हणे
३९३ ७१५ ३५९ ७०५ सब्रह्मचार्यनहणे
३९४ ७१५ अन्धादिभ्यः करग्रहणं न
३९५ ७१५ ३६० ७०६ अनुग्राह्यसंग्रहः
३९६ ७१६ ३६० ७०५ निर्णेजकनियमः
३९७ ७१६ ३६० ७०६ तन्तुवायवृद्धिः
३९९ ७१६ पण्यग्राह्यःकरः
३९९ ७१६ ३६३ ७०६ पण्यार्थव्यवस्था
३९९ ७१७ ३६४ ७०७ राजप्रतिषिद्धपण्यनिर्हारे दण्डः ४०० ६१७ ३६५ ७०७ शुल्कस्थानव्यसने
४०१ ४१७ ३६६ ७०७ संख्यानमिथ्यावादे
४०१ ४१७ ३६७ ७०७ क्रयविक्रयव्यवस्थापनम्
४०२ ७१७ ३६७ ७०८ अर्धसंस्थापनम्
४०२ ७१७ ३६७ ७०८ मानप्रतीमानयोः परीक्षणम् ४०४ ७१८ ३६८ ७०८ तरार्धव्यवस्था
४०५ ७१८ भाण्डतार्यकल्पः
४०६ ७१८ दीर्घाध्वतरे
४०७ ७१८ ३७१ ७०९ गर्भिण्यादयस्तारिकं न दादाः ४०८ ७१९ ३७२ ७०९ दाशापराधान्नाव्यभाण्डनाशे ४०९ ७१९ ३७३ ७०९ विट्शूयोर्वत्तिनियमनम्
४११ ७१९ २७४ ७०९ कर्शितो क्षत्रविशो ब्राह्मणो बिध्यात् ४१२ ७२० ३७४ ७०९ प्राभवत्याद्दास्य
४१२ ७२० ३७४ ७१० शूद्रो दास्यायैव
४१४ ७२. ३७४ ७१० शूद्रे नैसर्गिक दास्यमिति
४१५ ७२० ३७५ ७१० युद्धाहृतादयः सप्त दासाः ३७६ ७१० अन्यद्दास्यमन्या परिचर्येति
४१६ ७२१
For Private And Personal Use Only