________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६ मेधातिथिभाष्यसमलंकृता ।
[तृतीयः यस्मादुत्पत्तिरेतेषा सर्वेषामप्यशेषतः ॥ ये च यैरुपचर्याः स्युनियमैस्तान्निबोधत ॥ १९३ ॥
य एतेषां पितॄणामुत्पत्तिर्ये च पितरो यैरुपचर्या ब्राह्मणेन सोमपाः क्षत्रियेण हविष्मन्तः इत्यादि तत्सर्वमप्यशेषत इदानीमुच्यमानं निबोधत बुध्यध्वम् । नियमैरित्यनुवादः । पूर्वमेव विहितत्वात् “नियतात्मा भवेत् " इति (श्लो० १८८ )। बहुवचनं बहुत्वान्नियमानाम् ॥ १९३ ॥
मनोहरण्यगर्भस्य ये मरीच्यादयः सुताः ॥ तेषामृषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः ॥ १९४ ॥
हिरण्यगर्भः प्रजापतिः । तस्य पुत्रो हैरण्यगर्भो मनुः । तथा चोक्तं प्रथमा१० ध्याये ( ५१ श्लो० ) " एवं सर्वं स सृष्ट्वेदं मां चेति "। तस्य मनोर्ये मरीच्यादयः पुत्राः अव्यङ्गिरसावित्यादयस्तेषामृषीणां ये पुत्रास्त एते पितृगणाः।
ननु च पित्रादयः सर्वस्यात्मीयपितरः । एवं हि चोदितः पित्रे पितामहाय प्रपितामहाय पिण्डान्निवपेत् । तथा 'अत ऊर्ध्वं पुत्रास्त्रिभ्यो द्युरिति ।। तत्र किमिदमुच्यते
ऋषीणां पुत्राः पितरः सोमपा नाम विप्राणामिति । न च विकल्पः शक्यः प्रतिपत्तुं १५ सोमपेभ्यो दद्यात्पितृपितामहेभ्यो वेति। तँ उत्पत्तौ पुत्रेण कर्तव्यमिति श्रूयते । संबन्धि
शब्दश्च पुत्रशब्दः । तथा “ पिता यस्य तु वृत्तः स्यादिति " ( अग्रे २२१ श्लो०) तस्माद्वक्तव्योऽस्य प्रकरणस्यार्थः । उच्यते । स्तुतिरियं पूर्वविधिशेषभूर्ती । नात्र तेषां संप्रदानता श्रुता ।
ननु चोपचर्या इति विधिरस्ति । नायं चरतिः सामान्यक्रियारूपो विधिविषयो २० भवितुमर्हति । उपचारो नाम कश्चिदानयागादिवद्वेनं प्रतीयते । प्रायेण ह्ययं करोतिवत्
संनिहितक्रियापरतया प्रयुज्यते । सन्निहितं च श्राद्धम् । तत्र वसिष्ठसंप्रदानकं विहितं न शक्यं पुनर्विधातुं विधेयत्वे च न सन्निधेिरैस्ति । सन्निहितस्य चरतिबर्बाधकः । योऽपि लोके 'गुरव उपचर्या' इतिप्रयोगस्तत्रापि शुश्रूषालक्षणार्थः पादधावनादिः प्रतीयते । सोऽपि यथोदितानां पितॄणां न संभवति प्रकृत्यैकवाक्यतया चार्थवत्तोपपत्तेर्नार्थान्तरकल्पनाऽपि संभवति । यदि च सोमपादयो यथावर्णश्राद्धे देवतात्वेनाभिप्रेताः स्युस्ततोऽभिजनवर्णनमुपयोगि तावकत्वे तु सर्वमुपपद्यते । यःकश्चित्पितृद्वेषात्पिव्ये कर्मण्युपहतबुद्धिरनादरवान्त्स्यात्तस्य प्रवृत्त्यर्थमिदमारभ्यते । १ अ-क-ख-ड-ळ-क्ष-नियमानं । २ ड-हिरण्यगर्भस्य । ३ र-पुत्रादयः । अ-क-ख-ड-क्षआत्मीयाः । ५ अ-क-ख-ड-क्ष-तत ऊर्ध्वं पित्रादिभ्यस्त्रिभ्यो दधुरिति । ६ फ-वचनविकल्प । ७ फ-यतः । ८ अ-क-ख-ड-क्ष-भूतानां तेषां संप्रदानता । ९ ड-स्तुत्यंशः । १० फ-भेदेन । ११फ-प्रायेणान्वयं करोति । १२ फ-सन्धिरस्ति । १३ फ-असन्निहितस्यखति च ।
For Private And Personal Use Only