________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिमाष्यसमलंकृता।
[ तृतीयः पूर्वेयुरपरेधुर्वा श्राद्धकर्मण्युपस्थिते ॥ निमन्त्रयेत व्यवरान्सम्यग्विमान्यथोदितान् ॥ १८७ ॥
उक्ता यादृशा ब्राह्मणा भोजनीयाः।इदानीमन्येतिकर्तव्यतोच्यते । पूर्वेधुर्यदहः श्राद्धं कतव्यममावास्यायां त्रयोदश्यां वा ततः पूर्वस्मिन्नहनि चतुर्दश्यां द्वादश्यां वा श्वः श्राद्धे कर्तव्ये ब्राह्मणान्निमन्त्रयेत्। अपरेधुस्तदहरेव वा । विकल्पश्चात्र नियमापेक्षः ।यः शक्नोति नियमान्पालयितुं स पूर्वद्युः, अशक्तस्तदहरेव। अधिकनियमानुपालनाच्च महाफलम् । निमन्त्रणे कर्तव्ये अध्येषणपूर्वकम् व्यापारणमभ्युपगमनं च । त्रयोऽवरा येषां ते त्र्यवराः । यद्यत्यन्तं न्यूनास्तदा त्रयः । शक्तौ त्वयुजो यथोत्साहमित्युक्तम् । अवशिष्टः पदसंघातः श्लोकपूरणार्थः । उपस्थिते प्राप्ते । यथोदितान् यथोक्तान् ॥ १८७ ॥
निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत्सदा ॥ न च छन्दांस्यधीयीत यस्य श्राद्धं च तद्भवेत् ॥ १८८ ॥ पित्र्ये श्राद्धे निमन्त्रितो नियतात्मा योऽसौ भवेत् । संयतात्मा ब्रह्मचर्य परिरक्षेत। अन्यांश्च यमनियमान तिष्ठेत स्नातकव्रतादीन् । पुरुषत्रतानां नृत्यगीतादिप्रतिषेधाना
काङ्गता विधीयते । तथाकर्तव्यं श्राद्धकृता यथाऽसौ ब्राह्मणो निमन्त्रणात् प्रभृति संय१५ तेन्द्रियो भवति, अन्यथा श्राद्धं दुष्येत् । न च छन्दांसि वेदान् नाधीयीत । यच्चे वेदाक्षरो
च्चारणमध्ययनं तन्निषिध्यते । जपस्तु सन्ध्योपासनादावप्रतिषिद्धः । यस्य तत्कर्तव्यं श्रादं भवेत् । पित्र्ये श्राद्धे निमन्त्रितवन्नियतात्मा मवेत् । संयतात्मा च सोऽपि नियतात्मा मवेदिति पदयोजना । अतो भोक्तुः कर्तुश्च निमन्त्रणात्प्रभृति तुल्यो नियमोऽनध्ययनं च ॥१८॥
निमन्त्रितान् हि पितर उपतिष्ठन्ति तान् द्विजान् ॥ वायुवञ्चानुगच्छन्ति तथासीनानुपासते ॥ १८९ ॥
निमन्त्रितेन नियतात्मना भवितव्यमित्यस्य विधेरर्थवादोऽयम् । यस्मानिमंत्रितान् ब्राह्मणान् अदृश्येन रूपेण पितर उपतिष्ठन्ति तच्छरीरमनुप्रविशन्ति । यथा भूतग्रहाविष्टं वायवोऽनुगच्छन्ति । यथा वायुप्रमाणः पुरुषो गच्छत्यनुगच्छति न गच्छन्तं प्राणो जहाति
एवं पितरो वायुभूता भवन्ति । तथाऽऽसीनान् ब्राह्मणानुपासते । गच्छत्स्वनुगच्छन्ति २६ उपविष्टेषूपविशन्ति । निमन्त्रिता द्विजा पितृरूपापन्ना भवन्तीत्यर्थः । तस्मान्न स्वतन्त्रैर्निम
न्त्रितर्भवितव्यम् ॥ १८९॥
१फ-अवधिनियमापेक्षः । २ क ख यद्भवेत् । ३ फ-आतिष्ठेत् । ४ फ-न च । ५ ख-पितरि ।
For Private And Personal Use Only