________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मदा
२६२ मेधातिथिभाष्यसमलंकृता।
[तृतीयः अयमपि पूर्ववत् व्याख्येयः । वाणिजकस्य भोजनं निषिद्धम् । न तद्देशसंनिधिः । न हि यथा पूर्वत्र वीक्ष्येति दृष्टिगोचरे देशे लक्षणया संनिधिस्तद्वदिह तादृशं किंचिन्निबन्धनमस्ति । पौनर्भवो नवमे वक्ष्यते ( अ.९-श्लो. १७५ )॥ १८१ ॥
इतरेषु त्वपंक्त्येषु यथोद्दिष्टेष्वसाधुषु ॥ मेदोऽमृमांसमजास्थि वदन्त्यन्नं मनीषिणः ।। १८२ ॥
यस्मिन्नपंक्त्यदानफलप्रदर्शनप्रकरणे पठिताः अन्धादयस्तेभ्योऽन्ये स्तेनादयः प्रतिकाण्डोद्दिष्टास्तेषु यथोद्दिष्टेषु भोजितेषु दातुरिमान्युपतिष्ठन्ते । मेदोऽसृङ्मांसादीनि तादृशजातौ जायते यत्रैतदाहारो भवति कृमिक्रव्याद्गृध्रादिजाताविति मनीषिणो वेद
विदो वदन्ति । सर्वस्यायमर्थः । अपांक्तेषु भोजितेषु श्राद्धाधिकारो न कृतो भवत्यकरणे १० च विध्यतिक्रमदोषोऽवश्यंभावी नित्यत्वादस्य विधेः ॥ १८२ ॥
अपंक्त्योपहता पंक्तिः पाव्यते यैर्द्विजोत्तमः॥ तानिबोधत कात्स्न्येन द्विजाय्यान्पंक्तिपावनान् ।। १८३ ॥
अपंक्त्यैः पूर्वोक्तैः उपहता दूषिता पंक्तिः परिषद्यैर्ब्राह्मणैः पाव्यते निर्दोषा क्रियते । तान्वक्ष्यमाणैः श्लोकैः शृणुत । कात्स्न्येन निःशेषेण ब्रवीमि । अर्थवादरूपाण्य१५ न्यानि पदानि । यथैवैकत्र भुञ्जानो दुष्टो दूषयति अदुष्टान् एवं पंक्तिपावनः स्वगुणातिशया
दन्येषामपि दोषानपनुदतीत्यस्यार्थः । न चानेनापंक्त्यानां भोजनमनुज्ञाप्यते । किंतर्हि पंक्तिपावनोऽवश्यमेन्वषितव्यः । तस्मिंश्च लब्धे यद्यन्ये नातिनिपुणतः परीक्षिताः त्रिपुरुषं यावत् तथापि न चेदुपलम्यमानदोषा वृथाऽपि भोजयितव्या इत्येवमर्थः पंक्ति
पावनोपदेशः ॥ १८३ ॥ २० अत्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च ॥
श्रोत्रियान्वयजाश्चैव विज्ञेयाः पंक्तिपावनाः ॥ १८४ ॥
अग्र्याः उत्तमाः सर्वसंशयव्युदासेन निपुणतः स्वीकृतवेदाः । सर्वेषु च प्रवचनेषु अग्र्याः इत्येवम् । प्रोच्यते व्याख्यायते यैर्वेदार्थः प्रवचनान्यङ्गानि तानि । षडङ्गो वेदो यैरम्यस्तोऽभ्यस्यते च । श्रोत्रियान्वये जाताः पितृपितामहादयो येषां तादृशा एव ।
नन चेदृशा एव भोज्यतया विहितास्तत्र कोतिऽशयो नेदानीं पंक्तिपावनत्वमुच्यते । किंचिद्विद्वद्भयो दानं सति श्रोत्रियत्वाद्विगुणयोगे अधिकोऽयं गुणो द्रष्टव्यः पंक्तिपावनहेतुतया न बहुवचनं व्यक्तयोक्षम् । चकारः समुच्चये ॥ १८४ ॥
१फ-तस्मिन्नलब्धे यदि यत्नेन अतिनिपुणतः परीक्षितपुरुष यावत् । २ ड-श्रोत्रियानृविजांश्चैव । ३ ड-वेदार्थप्रवचनानि अंगानि । ४ फ-श्रोत्रियत्वे विहितम् । न चेह विद्वत्तोपात्ता । न च तया पंक्तिपावनत्वोपपत्तिः । गुणविशेषापेक्षं हि पंक्तिपावनत्वम् । न गुणापश्ये युक्तम् तस्माद्विद्वदभावे केवलश्रोत्रियाय दानार्थमेतत् । असति विदुषि श्रोत्रियाय दानं मुख्यमेव, न गाणमित्यु कं भवति ।
For Private And Personal Use Only