________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः] मनुस्मृतिः।
२५९ ऽधिको व्यपेक्षते । तथा च स्मृतिः । “अष्टौ वर्षाण्युदीक्षेत पडित्येक" इति । एषा च वर्षसंख्या यदा कनीयान् प्राप्तविवाहकालः ततः प्रभृति प्रष्टव्यः । विवाहकालश्च स्वाध्यायावधिनिवृत्तिः।
ननु च प्रोषिताधिकारे तत्पठितं भर्तरि प्रोषिते यः स्त्रीणां प्रवासकालस्तमुपक्रम्य भ्रातरीत्यादि पठितम् । सत्यम् । वाक्यान्तरे प्रोषितशब्दस्य प्रत्यक्षः संबन्धोऽवगतः। वाक्या- ५ न्तरे तु संबन्धे प्रमाणं वक्तव्यं न च तदस्ति । यथा स्वस्तेिनाधिकार इति । न चात्र तच्छब्दोऽस्ति । न च तदपेक्षया विनैव तस्य वाक्यस्यापरिपूर्णत्वम् । वसिष्ठेन चाविशेषेणाग्निशब्देन स्मार्तस्याप्यग्नेर्ग्रहणं कृतम् । केचित्पितर्यप्यकृताधाने विधिमिच्छन्ति । अग्रनशब्दस्य यौगिकत्वात् पिताऽप्यग्रनो भवतीति । यद्यप्येवमन्योऽपि योऽग्रजस्तत्राप्येवं प्राप्नोति । न चायमग्रनानुजव्यवहारः पितापुत्रयोर्विद्यते । स्मृत्यन्तरेऽपि तु पठ्यते (व्या. ४।१।१६४)। १० " भ्रातरि च ज्यायसीति " । परिवित्तिः पूर्वनो ज्येष्ठः ॥ १७१ ॥
परिवित्तिः परीवेत्ता ययों च परिविद्यते ॥
सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥ १७२ ॥ प्रसंगात्परिवेदनसंबन्धिनामन्येषामपि दोषदर्शनद्वारेण निषेधं करोति । निषेधपरिवर्जने वर्जितः परिभूतो वा वेदनेने परिवित्तिः परिवज्यं ज्येष्ठं करोति परिवेदनं परिवेत्ता । याँ १५ कन्यया च परिविद्यते सर्वे ते नरकं यान्ति । दाता याजकश्च येषां नरकगामिनां पञ्चमो दाता कन्याया एवंप्रकृतत्वात्पित्रादिः । यानको विवाहे यः करोति होमं यो वा तत्रोपदेष्टा । अथवा तेषामेव परिवेत्तृपरिवित्तितत्कन्यादातॄणां ज्योतिष्टोमादीनामपि यज्ञानामृत्विक् तस्माज्ज्येष्ठेन तथा कर्तव्यं यथाऽस्य कनीयसो भ्रातुर्विवाहे विघ्नकर्तृत्वं न भवति । कनीयसाऽपि कालप्रतीक्षा द्वादशाष्टषडर्षादिविषया कर्नग । कन्ययाऽपि तादृश्यया दातुं न देयम् । २० दातृयाजको पञ्चमी येषामिति द्वन्द्वगर्भो बहु: हैः ॥ १७२ ॥
भ्रातुर्मतस्य भार्यायां योऽनुरज्येत कामतः ॥
धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः ॥ १७३ ॥ नियोगधर्मेण प्रवृत्तो भ्रातुम॒तम्य तीर्यागमने योऽनुरंज्येत प्रीती भावयेत् । कामतः नियोगधतिक्रमेण “सकृत्सकहतौ" इत्येवं विधिं हित्वा इच्छानुरागं गाालिङ्गन- २५ परिचुम्बनादि कुर्यादसकृद्वा प्रवर्तेत, चेतसा वा विक्रियेत, कामिनीप्रेमदृष्टिबन्धवचनादिलिङ्गेनानुरागित्वेन विभावितो दिधिषूपतिर्वेधः । अग्रेदिधिषूपतिलक्षणं तु स्मृत्यन्तरात् ज्ञेयम् । “ जीवत्यग्रे दिधिषपतिः" इति ।
... १ ड-व्यपेक्ष्यते । २ फ-इतः । ३ ड-द्रष्टव्यः । फ-पृष्टव्या । ४ ड-यद्येवम् । ५ र-या च स्त्री परिविद्यते । ६ फ-निषेधपरिवर्जिते । ७ र-वेदनपरिवित्तिः। ८ र-या च कन्या । ९ फ-अकृतत्वात् । १० फ-तद्भार्यायां । ११ फ-अनुरागतः प्रीतिभावात् । १२ र-आश्लेष ।
For Private And Personal Use Only