SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५८ मेधातिथिभाष्यसमलंकृता। [तृतीयः प्राप्त्यर्थम् । अनधीयानो ब्राह्मणो वर्व्यः । यस्तु अधीते तस्मै हन्यं कन्यमिति न दीयते एवमर्थमेवात्र हव्यग्रहणम् । हव्ये अनधीयानः केवलो वर्व्यः । ये च दृश्यमानार्हताचाराः अतो ये च वचनेन उभयत्र प्रतिषिद्धास्ते दैवे पित्र्ये च वाः । अन्ये तु पित्र्य एव । तथा च वसिष्ठः " अथ चेन्मंत्रविद्युक्तः शारीरैः पंक्तिदूषणैः । अदृष्यं तं यमः प्राह पंक्तिपावन ५ एव सः" ॥ इति ॥ तृणाग्निरिव शाम्यतीति । तृणाग्निर्यथा न शक्नोति हापि पक्तं हुतमात्रेण हविषा शाम्यति उद्वाति च । यस्मिन्नग्नौ हुतं न भस्मीभवति न ततो होमात्फलम् । एवं हि श्रूयते "असमिद्धे न होतव्यम् । अग्निः सर्वा देवता " इति । एवमनधीयानो ब्राह्मणस्तृणाग्नितुल्यः । एतदेवाह । न हि भस्मनि हूयत इति । यथा तृणाग्निः प्रागे भस्मीभवति न तत्र हूयते एवं तादृशो ब्राह्मणो न भोज्यते ॥ १६८ ॥ अपंक्त्यदाने यो दातुर्भवत्यूचं फलोदयः॥ दैवे हविषि पित्र्ये वा तं प्रवक्ष्याम्यशेषतः ॥ १६९ ॥ अस्य प्रतिषेधविधेः फलमाह । पंक्तिमहन्तीति पक्कयाँः । न पक्तयाः अपतयाः । दण्ड्यादिदर्शनाद्रूपसिद्धिः । तेभ्यो दाने यः फलोदयः फलोत्पत्तिर्भवति दातुः तं सर्वमिदानी ब्रवीम्यवहिता भवतेति ॥ १६९ ॥ अव्रतैर्यद्विजैर्भुक्तं परिवेत्रादिभिस्तथा ॥ __ अपक्तियैर्यदन्यैश्च तद्वै रक्षांसि भुञ्जते ॥ १७० ॥ अवताः असंयताः शास्त्राचारवनिताः । परिवेत्तप्रभृतयो यद्यपि शास्त्रबाह्यास्तथापि भेदेन स्मरणार्थ दोषगुरुत्वार्थं वा कथ्यन्ते । अन्ये चापाङ्क्तेयाः काणश्लीपद्यादयः । तैर्यदत्तं मुक्तं श्राद्धे भवति तद्रक्षांसि देवद्विषो भुञ्जते । न च पितरः । अतो निष्फलं २० तच्छ्राद्धं भवतीत्युक्तं भवति । रक्षोग्रहणमर्थवादः ॥ १७० ॥ दाराग्निहोत्रसंयोगं कुरुते योग्रजे स्थिते ॥ परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ॥ १७१ ।। अग्रे आदौ जातः अग्रजः सोदर्यो भ्रातोच्यते । एवं हि पठ्यते ॥ “ पितृन्यपुत्रान् सापत्नान्परनारीसुतांस्तथा । दाराग्निहोत्रसंयोगे न दोषः परिवेदने " इति । अत्र २५ सोदर्योऽग्रजः । तस्मिंस्थितेऽकृतदाराग्निसंयोगे तिष्ठति । प्रकृतव्यापारनिवृत्तौ प्रयुक्तः अग्निहोत्रशब्दः कर्मवचनोऽपि तदर्थेऽग्न्याधाने वर्तते । स्मृत्यन्तरे विशेषः पठ्यते । " उन्मत्तः किल्विषी कुष्ठी पतितः क्लीब एव च । राजयक्ष्माऽऽमयावी च न योग्यः स्यात्प्रतीक्षितुम् " ॥ एतदप्यनधिकारोपलक्षणार्थम् । अतश्च पंक्तावपि गृह्यते । कालविशेषो. १ फ-तद्वत् न च । २ फ-प्रायो । ३ फ-अपांक्त । ४ फ-पंक्त्यान् । ५ फ-अवृत ६ फ-अन्नं ! For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy