________________
Shri Mahavir Jain Aradhana Kendra
अध्यायः ]
www.kobatirth.org
मनुस्मृतिः ।
पित्रा विवदमानच कितवो मद्यपस्तथा ॥ पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी ।। १५९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
धनुः शराणां कर्ता च यश्चाग्रेदिधिषूपतिः || मित्रधुग्द्यूतवृत्तिश्च पुत्राचार्यस्तथैव च ॥ १६० ॥
पित्रा यो विवदते परुषं भाषते । राजकुले व्यवहरतीति पूर्वपक्षोत्तरपक्षभंग्या भागादि1 निमित्तम् । तथा त्र गौतमः ( अ. १५ सू. १९ ) “ पित्राऽकामेन विरक्तानिति " । प्रतिरोद्धा गुरोरित्यनेनैतत्कथं पुनरुक्तमुच्यते । अन्यः प्रतिरोधः अन्यश्च विवादः । यत्किंचित् १ गुरोरभिप्रेतं वस्तु कथमिदं सिध्येदिति तत्र संबन्धकथनमप्रतिरोधः । न्याय्येऽपि वस्तुनि तदिच्छाप्रतिघातः प्रतिरोद्धृत्वम् । प्रतिराद्धेति तत्र पाठान्तरम् । आभिमुख्येन हिंसिता हस्तादिना गुरोः प्रतिरोद्धा चपेटादिदानेन अस्मिन्पक्षे स्थितमन्यत्वं त्रिवादस्य । कितवो द्यूतस्य कारयिता सभिकः । यस्तु स्वयं देविता स प्रागेव निषिद्धः । केकरमन्ये पठन्ति । केकरो मद्यप इति । स च वलितप्रेक्षी अध्यर्धदृष्टिः । कातरमन्ये । स १० च शुकपक्षतारकः । मद्यपः सुराया अन्यस्यारिष्टादेर्मद्यस्य पाता सुरापः पतितत्वेनैव निरस्तः । पापरोगी कुष्ठी । स हि लोकेऽत्यन्तनिन्द्यः पापरोगीत्यभिधातुं युक्तः । अस्मादेव च प्रतिषेधात् यक्ष्मीत्यत्र न सर्वो व्याधिगृहीतो गृह्यते । कस्तर्हि क्षयी | यदि हि सर्वो गृह्येत तेनैव सिद्धत्वात्पापरोगीति नार्करिष्यत् । अभिशस्तः पातकोपपातकयोः कर्तेति लोके प्रसिद्धः । असत्यपि तत्कर्तृकत्वनिश्चये । दाम्भिकः छद्मना धर्मे वदति लोकपक्त्यर्थे १९ न कर्तव्यमिति कृत्वा करोति । रसविक्रयी विषस्य विक्रेता । तस्य ह्येतदभि - धानम् । उपांशुबधिरशब्दः रसदः सत्रीत्यादि विषदो रसद उच्यते ॥ १५९ ॥
२५५
धनुः शरांश्च यः शिल्पीव करोति । यश्चाग्रेदिधिषूपतिः । दिधिषूशब्दः काकाक्षि- २० वदुभयेन संबध्यते । स्मृतिशास्त्रत्वाच्चेदृशः संबन्धो लभ्यते । लेखा लोष्ठादयोऽपि स्मृत्यर्थं संकेत्यन्ते भवन्ति चार्थकराः । अत एतन्न वाच्यं कथमेकशब्दः समासान्तर्गतो द्वाभ्यां भिन्नप्रस्थानाभ्यां अभिसंबध्येत इति । गौतमेन हि द्वयं निषिद्धम् । इहापि संबन्धभेदे लिङ्गम् । द्विपदः समासः । न ह्यग्रेदिधिषूपतिर्नाम कश्चिदस्ति । एतौ च वक्ष्यमाणलक्षणौ । मित्रध्रुक् मित्रं यो दुह्यति मित्रस्य यः कार्योपघाते वर्तते । द्यूतज्ञः २५ द्यूतवृत्तिर्जीविका यस्य । ननु च ' कितवो मद्यप' इत्यत्रोक्तमेव नावश्यं द्यूतवृतिरेव द्यूतस्य प्रयोजकः किंतर्हि यः स्वयं देवितुं न जानाति गुरुभयाद्वा न दीव्यति । व्यसनी तु देवैः शप्त
|
For Private And Personal Use Only
१फ - अन्यस्मिन् । २ र नाकरिष्यतः ३ ड फ -लोकपंक्त्यर्थं । ४ ड - धनुः शराणां शिल्पी विकरोति ड-अत्र द्वयं निषिध्यते । ६ फ- संकल्पतो । ७ क - अर्थकाराः ८ फ-प्रतिषिद्धम् ।