________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५४
मेधातिथिभाष्यसमलंकृता ।
[तृतीयः
अकारणे परित्यक्ता मातापित्रो रोस्तथा । ब्राझैयौँनैश्च सम्बन्धैः संयोगं पतितैर्गतः ॥ १५७ ।।
असति कारणे यः परित्यजति मातरं पितरं आचार्य च । गुरुशब्दः सामान्य शब्दत्वादुपाध्यायेऽपि प्रवर्तते । यत्तु तथा सति मातापितृग्रहणं न कर्तव्यं स्यात् गुरुत्वादेव सिद्धरत आचार्य एवेह गुरुरिति व्याचक्षते तदयुक्तम् । असति मातापितृग्रहणे गुरुशब्दः पितर्येव कृत्रिमाकृत्रिमन्यायेन प्रवर्तते । पृथगुपादाने तु शास्त्रान्तरवदाचार्यः श्रेष्ठो गुरूणामिति सामान्यशब्दता सिद्धा भवति । परित्यागकारणं च " त्यजेत् पितर राजघातकम् " इत्यादि । मातापित्रोः परित्यागस्तत्पादसेवादेः शुश्रूषायाः अकरणं तदाराधने अतत्परत्वम् । गुरोरेवमेव अध्यापनसमर्थेऽध्यापयितरि च तत्त्यागेनान्यत्राध्ययनम् । पतितैः संयोगं गतः संबन्धं कृतवान् । ब्राझैजनाध्यापनादिमियोंनैः कन्यादानादिभिः । ननु च पतितत्वादेवासौ वर्ण्यः । केचिदाहुँः " संवत्सरेण पतति पतितेन सहाचरन् । नागिय प्रतिषेधः । अथ केयं वाचो युक्तिः संबंधसंयोगं गत इति । नात्र संबन्धशब्दो वैशेषिकादिप्रसिद्धया संयोगादिवचनः किं तर्हि क्रियैवात्र संबन्धहेतुत्वात्संबन्धशब्देनोच्यते याजनादिलक्षणे संयोगशब्दश्च संबन्धमात्रमुपलक्षयति ॥ १५७ ।।
अगारदारी गरदः कुण्डाशी सोमविक्रयी ॥ समुद्रयायी बन्दी च तैलिकः कूटकारकः ॥ १५८ ॥
अगारस्य गृहस्य दग्धा । गैरं ददातीति । प्रदर्शनार्थं च गरग्रहणं विषादीनामपि । कुण्डस्य अन्नमश्नाति । एवं गोलकस्य । प्रदर्शनार्थत्वात् कुण्डस्य । सोमं विक्रीणीते ।
ओषधिः सोमस्तं यो विक्रीणीते यागार्थमौषधार्थ वा । अन्ये तु सोमसाध२० नान् ज्योतिष्टोमादियागानाहुः । तेषां च विक्रयो यद्यपि न संभवति अमूर्तत्वात्
क्रियायास्तथाप्यविदुषामेवंविधस्याचारस्य दर्शनादयं प्रतिषेधः । दृश्यन्ते ह्यविद्वांस एवं वदन्तो यन्मया सुकृतं कृतं तत्तेऽस्त्विति शपथेन विहितं सुकृतैः साधितान् वैरिति । तथा च यां च रात्रीमजायेथा यां च प्रेतासि तदुभयमन्तरेणेष्टापूर्त ते लोकं
सुकृतमायुः प्रजा वृञ्जियं यदि मे द्रुह्युरिति । यथैव शपथा एवं दानविक्रयावपि वाचा यः २५ करोति स वयते। अकार्यता चात एव ईदृशानां शपथदानविक्रयादीनां वाचा क्रियमाणाना
मनुमीयते । समुद्र उदधिस्तं यो याति । बन्दी स्तुतिपाठकः । तैलिकः तिलादीनां
बीजानां पेष्टा । कूटकारकः साक्ष्येष्वनृतवादी ॥ १५८ ॥ १र-ये तु । २ 'कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्यय' इति न्यायः । तद्यथा-लोके गोपालकमानय कटजकमानयेति यस्यैषा संज्ञा भवति स आनीयते न यो गाः पालयति यो वा कटे जात इति । ३ अ० ९ लो. २९० । ४ ड-आगारं ५ फ-विक्रयादौ । ६ ड-कूटहारकः । ७ ड-कूटं कारयतीति ।
For Private And Personal Use Only