________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ] मनुस्मृतिः।
२६१ ये स्तनपतितहीबा ये च नास्तिकत्तयः ॥
तान् हव्यकव्ययोर्विप्राननन्मिनुरब्रवीत् ॥ १५० ॥ स्तेनः चौरः । पतितः पञ्चानां महापातकानां अन्यतमस्य कर्ता । क्लीबो नपुंसकः उभयव्यञ्जनो तिरेताः षंढश्च । नास्तिका लोकायतिकादयः । नास्ति दत्तं नास्ति हुतं नास्ति परलोक इति ये स्थितप्रज्ञास्तेषां वृत्तिराचारः अश्रद्दधानता नास्तिक- ५ वृत्तिर्येषां ते नास्तिकत्तयः । उत्तरपदलोपीसमासः । नास्तिका इत्येव सिद्धे वृत्तिद्वयसमाश्रयणं श्लोकपूरणार्थम् । अथवा नास्तिकेभ्यो वृत्ति वनं येषां त एवमुच्यन्ते । तान् हव्यकव्ययोर्दैवे पित्र्ये च अनन्मिनुरब्रवीत् । मनुप्रतिषेधादरार्थ मनुग्रहणम् । सर्वधर्माणां मनुनोक्तत्वात् ॥ १५ ॥
जटिलं चानधीयानं दुर्वालं कितवं तथा ॥
याजयन्ति च ये पूगांस्तांश्च श्राद्धे न भोजयेत् ॥ १५१ ॥ जटिलो ब्रह्मचारी तस्य ह्ययं केशविशेषः पाक्षिको विहितो "मुण्डो वा जटिलो वा स्यात्" इति । उपलक्षणं च जटा ब्रह्मचारिणस्ततो मुण्डोऽपि प्रतिषिध्यते। तस्य चानधीयानस्य प्रतिधेषः । • ननु ' श्रोत्रियायैव देयानि । इति चानधीयानस्य प्राप्तिरेव नास्ति । प्रक्रान्ता- १५ ध्ययनः अनधीतवेदश्चेत् अगृहीतवेदश्चेत्प्राप्नुयात् ।
ननु च वेदपारग' इति वचनात् कुतः प्रक्रान्ताध्ययनस्य प्राप्तिः। एवं तर्हि अधीतवेदोऽप्यस्वीकृतवेदोऽनधीयानोऽभिप्रेतः । व्रतस्थमित्यनेन वा दौहित्रतैवात्र तत्र नाध्ययनमिति कश्चिन्मन्येत तदर्थमिदम् । अनधीयानस्य प्रतिषेधाद्विदुषस्तस्याधिकारोऽस्तीत्यवगम्यते । दुर्वालः स्खलितलोहितकेशो विकेशेन्द्रियो वा । तस्य च हि निर्वचनं कुर्वन्ति । दूर्वाशाबलेनाप्यलं २० तस्य वासो भवतीति । स हि दूर्वयैव प्रावियते लज्जया च वाससामभावे तावन्मात्रेणापि दधाति शेफम् । कितवो द्यूतकारः । याजयंति च ये पूगान् संघान् । व्रात्यस्तोमादिभिात्यानां हि संहितानां यागो विहितः । प्रतिषिद्धं च तद्याजनं व्रात्यानां याजनं कृत्वेति वयं ब्रूमः । यः क्रमशः प्रत्येकमपि बहून्याजयति बहुकृत्व आत्विज्यं करोति सोऽपि न भोज्यः । तथा च वसिष्ठः " यश्चापि बहुयाज्यः स्याद्यश्चोपनयते बहून्" इति । केचिदाहुः २५ श्राद्धग्रहणात्पित्र्य एवैषां प्रतिषेधो न तु दैवे तद्युक्तम् । तदपि श्राद्धांगमेव श्राद्धशब्देन युक्तं वक्तुम् ॥ १५१॥
चिकित्सकान्देवलकान्मांसविक्रयिणस्तथा ॥ विपणेन च जीवन्तो वाः स्युहव्यकव्ययोः ॥ १५२ ॥
१ ड-गतरेताः । २ फ-विधि । ३ ड-तदुक्तम् । ४ फ-अश्राद्धशब्देन ।
For Private And Personal Use Only