SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५० मेधातिथिमाष्यसमलंकृता। [तृतीयः कश्चिन्मन्येत पितृकृत्ये त्रीनित्युक्तम् । पूर्वश्लोके च नानाशाखाध्यायिन उपात्ताः। तत्र सब्रह्मचारिणां नास्ति प्राप्तिरिति तदाशङ्कानिवृत्त्यर्थ इदम् ।। एषां त्रयाणां विद्यानामन्यतमो भोजनीयः । एतदुक्तं भवति । समानशाखाध्यायिनो नानाशाखाध्यायिनो वा भोजनीयाः । अर्चितः पूजितः प्रार्थित अर्घादिना । साप्तपौरुषी तृप्तिः । सप्तपुरुषान्व्याप्नोति । अनुशतिकादेराकृतिगणत्वादुभयपदवृद्धिः । कालमहत्वोपलक्षणार्थ चैतत् । दीर्घकाला पितॄणां तृप्तिर्भवति । यावत्सप्तपुरुषा आगामिनः पुत्रपौत्रादयो जाता जनिष्यन्ते वा तावत्तथाविधब्राह्मणीदानात् पितरस्तृप्यन्ति । शाश्वती नान्तरा विच्छिद्य पुनरुद्भवति । किंपुनः सर्वदा स्थितैव ॥ १४६ ॥ एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः॥ ___ अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः ॥ १४७ ॥ पितृयज्ञमित्यारभ्य विंशतिमात्राः श्लोका अतिक्रान्तास्तत्रैतावानर्थोऽभिहितः । अमावास्यायां श्राद्धं कर्तव्यम् । श्रोत्रियो विद्वान् साधुचरणः प्रत्याख्याताभिजनः श्रोत्रियापत्यं असंबन्धी भोजनीयः । परिशिष्टं सर्वमर्थवादार्थम् । एषोऽनन्तरोक्तः प्रथमो मुख्यः कल्पो विधिः श्राद्धे यदसंबन्धिने दीयते । अयं तु वक्ष्यमाणोऽनुकल्पो ज्ञेयः । मुख्याभावे १५ योऽनुष्ठीयते प्रतिनिधिन्यायेन सोऽनुकल्प उच्यते । सदेत्यादि स्तुत्यर्थः ॥ १४७ ॥ मातामहं मातुलं च स्वस्रीयं श्वशुरं गुरुम् ॥ दौहित्रं विट्पति बन्धुमृत्विग्याज्यौ च भोजयेत् ॥ १४८ ॥ स्वस्त्रीयो भगिन्याः पुत्रो विट्पति माता प्रनावचनत्वात् विट्शब्दस्य । अतिथिमन्ये । स हि सर्वविशांपतिः गृहाभ्यागतो लोकेऽपि विट्शब्देनोच्यते । बन्धुः २० शाल: सगोत्रादिः ॥ १४८ ॥ * न ब्राह्मणं परीक्षेत दैवे कर्माण धर्मवित् ।। पित्र्ये कर्मणि तु प्राप्ते परीक्षेत प्रयत्नतः ॥ १४९ ॥ नायं दैवे काणि ब्राह्मणपरीक्षाप्रतिषेधः किंतर्हि कागश्लीपद्यादीनां कदाचिदैवेऽ भ्यनुज्ञानार्थः । पिव्ये कर्मणि श्राद्धकाले प्राप्ते परीक्षां यत्नेन कुर्यात् । न दैवे । कदाचिद्वक्ष्यमाणानपि भोजयेत् । ये चाभ्यनुज्ञायन्ते तान्दयिष्यामः । अग्रे तु वक्ष्यमाणस्य प्रतिषेधप्रकरणस्य यत्नतो वर्ननार्थ काणादिवर्ननार्थ उपक्रममात्र श्लोको न तु काणादीनां देवेऽभ्यनुज्ञानार्थः ॥ १४९ ॥ १फ-ब्राह्मगदानात् । २ अ. ३ श्लो. १२२॥ ३ फ-तत्रैव नार्थोऽभिक्षा । ४ फ-प्रत्याख्यातमभिजनः । ५ड-अतिथिः मान्यः । फ-अतिथिरन्यः । * केषुचि पुस्तकेषु दृष्टो रामचन्द्रेण व्याख्यातश्च पाठः।। [तेषामन्ये पंक्तिदूष्यास्तथान्ये पंक्तिपावनाः ॥ अपक्तियान्प्रवक्ष्यामि कव्यानहन्द्वि जाधमान् ॥ १॥] For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy