________________
Shri Mahavir Jain Aradhana Kendra
अध्यायः ]
www.kobatirth.org
मनुस्मृतिः ।
कामं श्राद्धेऽर्चयेन्मित्रं नाभिरूपमपि त्वरिम् ।। द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम् ॥ १४४ ॥ यत्नेन भोजयेच्छ्राद्धे बह्वृचं वेदपारगम् || शाखान्तंगमथाध्वर्यु छन्दोगं तुं समाप्तिकम् || १४५ ॥ वेदपारगशाखांतगसमाप्तिकाः शब्दा एकार्थाः समन्त्रब्राह्मणिकायाः कृत्स्नायाः शाखाया अध्येतृनाचक्षते । न मन्त्रैसंहिताया नापि ब्राह्मणस्य । तदेकदेशस्य वा । वेदैकशाखाघ्यायिनोऽपि श्रोत्रिया उच्यन्ते । अतस्तन्निवृत्यर्थमुक्तं श्रोत्रियाय देयमिति । श्रोत्रियश्च वेदाध्यायी । वेदशब्दश्च समन्त्रब्राह्मणिकां शाखामाचष्टे । तदेकदेशमपि या कृत्स्नशाखा तत्राध्यायी कथं गृह्येतेत्येवमर्थमिदम् ।
1
Acharya Shri Kailassagarsuri Gyanmandir
कृतिर्मनोः ॥ १४५ ॥
ननु चाथर्वणिकनिषेधेऽप्येतत्समानं तत्रापि शक्यमेवं वक्तुं तन्निषेधे प्रायेण न मोज्य आथर्वणिक इत्येवमेवावक्ष्यत् । स्वशब्देन निषेधप्रतिपत्तिर्लाववं च । नैतदेवम् । किमन्यविधानेनान्यनिषेधोऽवगम्यते स्वशब्देन वा निषेधो विचित्र धर्मोपदेशस्य
1
1
ननु चाश्रमिणो भोजनीया इत्युक्तं तत्रानधीतसकलस्वाध्यायानां नैव गार्हस्था - १० द्याश्रमसंभवः । एवं ह्युक्तं " वेदः कृत्स्नोऽधिगंतव्य " इति । ब्रह्मचारिणस्तर्हि प्रक्रांत वेदाध्ययनस्य असमाप्तिगस्यापि स्यात् वेदपारगशाखांतग समाप्तिकशब्दैरेकार्थे : कात्स्न्यै सर्वैरेव प्रतिपाद्यते । एकेनैव सिद्धे वृत्तानुरोधान्नानारूपैकार्थानेकशब्दोच्चारणम् । वेदानां पारं गच्छति । शाखाया अंतः समाप्तिरस्यास्तीति समाप्तिकः । अध्वर्युर्यजुर्वेदशाखाध्यायी, नायमृत्विग्विशेषवचनोऽध्वर्युशब्दः । अवयवः प्रवचनमुच्यते । तदध्ययन - १५ संबन्धात् पुरुषोऽध्वर्युः । छन्दोगः सामवेदाध्यायी । स्मृत्यन्तरे त्रिसाहस्रविद्यः समाप्तिक उक्तः । तत्र सहस्रशब्दः सहस्रगीतिसंबंधात् सामवेदे वर्तते । त इमाः साहस्र्यतिस्रः साहख्यः विद्या यस्य त्रिसाहस्रविद्यः । ताण्डवमौक्तिक्यं सामर्गांनामिति । सहस्रवर्त्मनः सामवेदस्य तस्य तिस्रो विद्यः दर्शतैयी चतुःषष्टि || ब्राह्मणं च बाहृच्यम् । अन्ये त्वाथर्वणिकनिषेधार्थमिमं श्लोकं मन्यते । कात्स्यत् विवक्षायामेतदेवावक्ष्यत् २० “ अधीते वेदशाखां यः कृत्स्नां तं भोजयेद्विजम् " इति ।
एषामन्यतमो यस्य भुञ्जति श्राद्धमर्चितः ॥
पितॄणां तस्य तृप्तिः स्याच्छाश्वती साप्तपौरुषी || १४६ ॥
२४९
For Private And Personal Use Only
५
२५
१ ड-शाखान्तकम् । २ र वा ३ फ- मन्त्रसंहितायामपि ड - मंत्रसहितायानामपि । ४ फ-गृहेन ५ फ- भोजयितव्या । ६ र एकार्थं । ७ फ-अध्वर्यवः ड-आध्वर्यव ८फ ड-तस्या । ९ फ - तिस्र १० फ - सामगानमिति । ११ फ-विधाः । १२ फ- दाशतयी १३ फ-विचित्रात् ।
३२