SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २४८ १५ २० www.kobatirth.org [ तृतीयः मेधातिथिभाष्यसमलंकृता । द्विजग्रहणं प्रदर्शनार्थम् शूद्रेणापि न मित्राणि भोजनीयानि । ननु चाब्राह्मण्यादेव शूद्रस्य मित्रत्वप्राप्तिर्नास्ति केनैषा परिभाषा कृता । शूद्रस्य ब्राह्मणैर्मित्रैर्न भवितव्यम् । समानजातीयानामेव मित्रव्यवहारो नोत्तमजातीयानां हीनजातीयैः सहेति चेत् । एतदपि न । एवं ह्याह । “श्वेतकेतुर्ह वा आरुणेयः” । “अस्ति मे पञ्चालेषु क्षत्रियो मित्रम्" इति । च संबन्धोपलक्षणार्थे च मित्रप्रतिषेधो व्याख्यातः । भवंति च शूद्रस्य ब्राह्मणा अर्थसंबन्धिनः पारशवस्य ज्ञातयोऽपि ॥ १४० ॥ संशब्दः सहार्थे वर्तते । सह भुज्यते यया सा संभोजनी । मैत्र्यादिसहभोजनं प्रवर्तते । १० गोष्ठीभोजनं वा संभोजनमिष्यते । पिशाचानामयं धर्मों यत् श्राद्धे मित्रसंग्रहः । रथ्याः पुरुषाः पिशाचाः । सा दक्षिणा इहैव लोके आस्ते नानुत्र फलं दातुं समर्था गौर्यथाऽन्वैकस्मिनेव गृहे तिष्ठति एवमियं दक्षिणा इहैवास्ते मित्रजनार्थैव भवति । न पितृभ्य उपकारार्थाय प्रभवति दानं दक्षिणा ॥ १४१ ॥ Acharya Shri Kailassagarsuri Gyanmandir संभोजनी साऽभिहिता पैशाची दक्षिणा द्विजैः ॥ वास्ते तु सा लोके गौरन्धेवैकवेश्मनि ॥ १४१ ॥ यथेरिणे बीजमुत्वा न वप्ता लभते फलम् ॥ तथाऽनुचे हविर्दत्वा न दाता लभते फलम् ॥ १४२ ॥ इरिणं उषरम् । यस्मिन् क्षेत्रे भूमिदोषात् बीजमुप्तं न चोद्गच्छति तदिरिणं यत्र वप्ता न कर्षको लभते फलम् । एवमनृचे वेदाध्ययनरहिते हविर्देवं पित्र्यं च दत्ता न लभते फलम् । अनृच इति सप्तम्यंतं ऋचो वेदोपलक्षणार्थम् ॥ १४२ ॥ दातृन्प्रतिग्रहीतुंश्च कुरुते फलभागिनः ॥ विदुषे दक्षिणां दत्वा विधिवत्प्रेत्य चेह च ॥ १४३ ॥ १ फ· साधुवादीयते । विदुषे या दक्षिणा दीयते सा दातृन् फलभागिनः कुरुते इति युक्तम् । प्रतिग्रहीतारस्तु कतरत् फलं भुञ्जते यदि तावददृष्टं तदयुक्तं अनोदितत्वात् प्रतिग्रहस्य दृष्टफललाभेन प्रवृत्तेः । अथ दृष्टं तदविदुषोऽपि दृश्यते । सत्यं प्रशंसैषा ईदृशमेतद्विदुषे दानं यत्प्रतिग्रहीताऽप्यदृष्टफलभाग्भवेत् । सत्यपि दृष्टे । किंपुनर्दातेति प्रेत्य स्वर्ग इह कीर्तिर्यथाशास्त्र२५ मनुतिष्ठतीति जैनः सार्थ वादोदीयते विधिवदित्यनुवादो ददाति चैव धर्म्येविष्वति ॥ १४३ ॥ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy