________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४० मेधातिथिभाष्यसमलंकृता ।
[ तृतीयः बलिं हरेत् । एतद्वैश्वदेवाख्यं कर्मान्नस्य सिद्धस्योभयोः कालयोर्विधीयते । अन्नशब्दाद्वैश्वदेवशब्दाच्चैवं व्याख्यायते । ____ अमन्त्रं मन्त्रशब्देन देवतोद्देशेन शब्दवान् स्वाहाकारान्तोऽग्नये स्वाहेत्येवमादिनिषिध्यते । न ह्यन्ये मन्त्रा वैश्वदेवेषु विनियुक्तास्तेषु च मन्त्रत्वं प्रशंसयोच्यते । ननु स्वाध्यायेऽपठितानां मन्त्रत्वमस्ति स्वाध्यायैकदेशः कश्चिदृग्यजुःसामाद्यात्मको वेदाध्यायिभिमन्त्र इति व्यवह्रियते । व्यवहारतश्च पदार्थावगमनं यैः शब्दैबलिहरणादि क्रिय ते ते कुत्रचित्पठ्यन्ते - केवलमग्न्यादिभ्यो देवेभ्यो होमं कुर्यादिति ' श्रुतेः 'स्वाहाकारेण वा वषट्कारेण वा देवेभ्यो हविः संप्रदीयत' इति वाक्यान्तरेण सर्वहोमेषु स्वाहाकारो विहितो
याज्यान्ते वषट्कारो नियमितो याज्यायां वषट्करोतीति । स्वाहाकारशब्द-." १० योगे चतुर्थी स्मर्यते । अतो यागो देवताया उद्देश्यत्वात् उद्देश्यत्वं च
देवतायाः शब्दावगम्यरूपत्वात् शब्देनैवोचितत्वादियं घटना क्रियते "अग्नये स्वाहेत्यादि ___यद्येवं तेषां निषेधः कथं तर्हि यागनिवृत्तिः । न हि तुभ्यमिदं न मदीयमिति यावदुद्देशो न कृतस्तावद्यागस्वरूपनिर्वृत्तिः । न हि त्यागः केवलो याग उद्देशशून्यः ।
सत्यम् । शब्दैनिषिद्धे मनसोद्देशं देवतायाः पत्नी करिष्यति । यथा शूद्रो नमस्कारमु१५ चारयति । नमस्कारेण प्रत्याम्नातः शूद्रस्य मंत्र इति नमस्कारोऽनुज्ञातोऽस्य न देवतापदम्। .
न च देवताया विनियोगसिद्धिरित्युक्तम् । इह भवन्तस्त्वाहुः । स्वाहाकारो नमस्कारेण प्रत्याम्नातः शूद्रस्य देवतापदं त्वनिषिद्धम् । अथ सायवैश्वदेवहोमे कः कर्ता ? उक्तं पत्न्येव संनिधानाहलिहरणवदमन्त्रकं करिष्यतीति ॥ १२१ ॥
__ पितृयज्ञं तु निर्वर्त्य विपश्चन्दुक्षयेऽग्निमान् ॥ २० , पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् ॥ १२२ ॥
वैश्वदेविकाद्वैकल्पिकाच्छ्राद्धान्नित्यमिदं श्राद्धान्तरमुच्यते । चन्द्रक्षयेऽमावास्यायां तत्रापि न यस्यां कस्यांचन वेलाया किं तर्हि पितृयज्ञं निवर्त्य श्रौतो यः पिण्डपितृयज्ञस्तं कृत्वा । एवं च यस्तस्य कालः स एवास्यापि लभ्यते । तदुत्तममावास्यायामपराह्ने
पिण्डपितृयज्ञ इति अनाहिताग्नेरप्यौपासनयोगोऽस्त्येव । तथा चाह । एवमनाहिताग्नि. २५ नित्ये अपयित्वेत्यादि अग्निमान् वैवाहिकेनाग्निना तद्वान्दायकालाहृतेन वा विप्रग्रहणम
विवक्षितम् । क्षत्रियवैश्ययोरपीप्यते । एवं स्मृत्यन्तरेषु ह्यविशेषणोक्तम् ॥ पिण्डान्वाहार्यकमिति नामधेयमिदमस्य श्राद्धस्य पिण्डानामनु पश्चादाह्रियतेऽनुष्ठीयते ।
१ड अन्नशब्दो वैश्वदेवशब्दश्च २ फ ननु स्वाध्याये पठितानां ३ ड अवगमः न च यः ४ड आदित्यादि देवताभ्यो-श्रुतः ५ फ उदेश्यत्वं च ६ ड शब्दे निषिद्धे ७ ड अनुज्ञातोऽस्य ८फ श्रुतो ९ ड तत्रेत्युक्तम् १० ड औपासनेऽयोगो अस्त्येव ११ अ ब क क्ष-इदं विशेषेणोक्तम् ।
For Private And Personal Use Only