________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३८ मेधातिथिभाष्यसमलंकृता।
[तृतीयः नाम् । नैष दोषः । अर्घाणामपि “ भूतेभ्यस्त्वा " इत्यादिमन्त्रोच्चारणमस्ति । ननु च महाभारते शूद्रकर्तृकमपि मधुपर्ककर्म श्रूयते ।
"तदहमासनं चैव यथावत्प्रत्यवेदयत् । मधुपर्क च गां चैव तस्मै भगवते स्वयम्"। भगवते वासुदेवाय विदुर इति तत्साधने द॑धनि भक्त्या मधुपर्कशब्दः प्रयुक्तः । तादात्तच्छब्दो भवति । आयुष्यमिति | राजशब्दस्तावज्जानपदेश्वरवचनो न क्षत्रियमात्रे वर्तते । प्रियो जामातेत्याहुः । स्नातको विद्यावताभ्यामुभाभ्यां अन्यथाविंग्गुरवः सर्वे स्नातका एव।
आश्रमान्तरस्थानां भैक्षचर्या विहिता न त्वतिथिधर्मेण भोजनम् । अथवाऽचिरनिर्वृत्तवेदाध्ययनः स्नातको गृह्यते । एतानहेयत्पूजयेत् । मधुपर्कशब्दः १० कर्मनामधेयम् । गृह्यात्तस्य स्वरूपावगमः। परिसंवत्सरानिति राजादिपज्यविशेषणम् । परिगतो.
ऽतिक्रान्तः संवत्सरो येषां तान् । यदि संवत्सरेऽतीत आगच्छन्ति तदा मधुपर्कात् अर्चाहीः केचिदेवं व्याचक्षते । यदि संवत्सरादर्वागागच्छन्ति तदाऽनतीतेऽपि संवत्सरे प्रथमपूजायाः, पुनर्लभते पूजाम् । अन्ये त्वाहः । सांवत्सरिकी तेषां पूजा न यावदाग
मनम् । अस्मिन्पक्षेऽर्वागागमनं न पूजाप्रतिबन्धकम् । पाठान्तरं परिसंवत्सरादिति। याव१५ देव संवत्सरं तावत्परिसंवत्सरात्तत ऊर्ध्व पुनः पूज्या इत्यर्थः ॥ ११९ ॥
राजा च श्रोत्रियश्चैव यज्ञकर्मण्युपस्थिते ॥ मधुपर्केण सम्पूज्यौ न त्वयज्ञ इति स्थितिः ॥ १२० ॥
यज्ञे निवृत्तेऽर्वागपि संवत्सरात्प्राप्त्यर्थोऽयमिति केचित् । अन्ये तु पूर्वस्यैव राजश्रोत्रिययोरुपसंहारमाहुः । अनुपसंहारे हि न त्वयज्ञ इति नोपपद्यते । अत्र श्रोत्रियो २० यः स्नातकः प्रागुक्तो यदि वा ऋत्विगेव तस्य हि यज्ञकर्माण प्रारिप्स्यमाने गोर्मधु
पर्कदानं विहितम् । यद्यप्यसकृत्संवत्सरस्य सोमेन यजेत कृताया एवैनं याजयेयुः । एवं कृप्तमूलैषा स्मृतिर्भविष्यति । इतरथा कल्प्येत मूलम् । अन्ये तु सर्वानृत्विगादीछोत्रियशब्देन निर्दिष्टान्मन्यन्ते।तथा चाविशेषेण गौतमेन पठितम्(अ.५सू.२५।२७)"ऋत्विक्श्वशुर
पितृव्यमातुलानामुपस्थाने मधुपर्क"इत्युक्त्वा “यज्ञविवाहयोरर्वाग्" इति पठितवान् । अतश्च २५ सर्वेषामेवार्ष्याणां यज्ञे निर्मितेऽर्वागपि संवत्सरादर्घाहर्ता स्यात् । न त्वयज्ञ इति च प्रतिषेधो
१ ड अद्य २ ड तदन्यमधुपर्क 3 ड तादात्तच्छिष्टं भवति ४ ड श्वशुरगुरव ५ फ गृह्यान्नस्य ड गृह्यास्तस्य ६फ अर्वाक् ७ फ उपस्थितौ ८ ड विधिस्थितिः ९ ड यज्ञे निवृत्ते अर्वागपि क अ क्ष-यज्ञे इति इतोऽर्वागपि फ यज्ञनिमित्ते १० क्ष-अपि ११ ड सर्वानेव १२ फ दृष्टान्
For Private And Personal Use Only