SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २३६ १० १५ www. kobatirth.org मेधातिथिभाष्यसमलंकृता । [ तृतीयः भोजयेत् । प्रारब्धभोजनेष्वेवातिथिषु तत्समकालं भोजयेत् । अन्ये त्व इति पठन्ति । अविचारयन् कथमतिथिष्वभोजितेषु बाला भुञ्जत इत्येवं विचिकित्सा न कर्तव्या ॥ ११४ ॥ अदत्वा तु य एतेभ्यः पूर्व भुतेऽविचक्षणः ॥ स भुञ्जानो न जानाति श्वग्विमात्मनः ॥ १११ ॥ एतेभ्योऽतिथ्यादिभ्यो भृत्यपर्यन्तेभ्यो यो भोजनमदत्त्वा पूर्व प्रथममविचक्षणः शास्त्रार्थमानानो भुङ्क्ते स श्वधैरद्यते प्रेतः । तां जग्धिमात्मनस्तैः खादनं न जानाति । एवं हि स मन्यते मूढमतिरत्राहमेव भुजे एवं तु न बुध्यते यदीदृशमर्शनं तत्स्वशरीरस्य श्वगृध्रैरदनम् । तत्फलत्वादेवमुच्यते ॥ ११५ ॥ भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैव हि ॥ भुञ्जीयातां ततः पश्चादवशिष्टं तु दम्पती ॥ ११६ ॥ विप्रा अतिथयः स्वा जात्यादयः । तेषु कृतभोजनेषु तदवशिष्टं दम्पती जायापती अश्नीयाताम् । पश्चात्कदाचित्तेभ्यः कल्पयित्वा शिष्टव्यपदेशे सत्यादौ भोजनं स्यात्तदर्थमुक्तं पश्चादिति । दम्पत्योर्भोजनकालाविधानार्थमस्यार्ध श्लोकोऽनुवादः ॥ १६ ॥ I देवानृषीन्मनुष्याच पितृन्गृह्याच देवताः ॥ पूजयित्वा ततः पञ्चाद्गृहस्थः शेषभुग्भवेत् ॥ ११७ ॥ Acharya Shri Kailassagarsuri Gyanmandir अनुवादमात्रमिदं पूर्वस्य पञ्चयज्ञानुष्ठान विधेर्गृहस्थ भोजनकालस्य च । अन्ये त्वर्थान्तर विधानमपि वर्णयन्ति । पूर्वत्र जायापत्योरेककालमवशिष्टभोजनं विहितम् । अनेन स्त्रिया अपोह्य पुंस एव वि । भृत्येभ्यः प्राक् पत्युर्भार्या भुञ्जीत । एवं व कृत्वा भोजयेत् । एतदप्युपपन्नं भविष्यति । इतरथा तैः सह भार्या न भुञ्जीतेत्यर्थ२० कल्पनायां तैथाश्रुतपदान्वयभङ्गः स्यात् । यत्तु महाभारते दर्शनं तद्दर्शनमेव विधानं विधौ विकल्पयिष्यते तदयुक्तमनुवादत्वादस्य । न च गृहस्थ इत्येकवचनविरोधः सहाधिकाराज्जायापत्योः तत्र च सहार्थस्य प्राधान्यान्न द्विवचनापत्तिः । यथा “ब्राह्मणोऽग्नीनादधीत" इति सत्यपि भार्यया सहाधिकारे नैकवचनं विरुध्यते । तत्कस्य हेतोः एको हि तत्र प्रधानमपरो हि गुणभूतः । न च गुणः स्वसंख्यामुपजनयितुं शक्नोति । अतः २५ प्रधानस्यैकसंख्यत्वात्सत्यपि पत्यर्थानुप्रवेश एकवचनमेव युक्तम् । एक एव गृहस्थशब्दः पत्न्यां वर्तते । स च सहविवक्षायाम् । सा चैकबुद्धिविषयत्वेन प्रधानयोर्गुणयोर्वा । तस्मान्न पत्न्याः प्राक् पुंसो भोजनम् । अतः स्थितमनुवादोऽयं प्रतिपत्तिदाढयीय । १ फ यदिदं श्मशानगल स्वशरीरस्य २ अ ब क ड क्ष अविशिष्टं ३ कक्षफ अ पूर्व भृत्यभ्यः प्राकू पत्युः ४ फ एवं च ५ ड यथाश्रुतं ६ ड़ दर्शितम् । तद्दर्शनमेव न विधानं विधौ वा कल्पयिष्यते For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy