________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ]
मनुस्मृतिः ।
२११
अत्यन्तदरिद्रस्याप्यतिथिपूजाव्यतिक्रमो न युक्तः । शिलान् केदारळवनशेषान् । उञ्छत उच्चिन्वतः । एतच्च वृत्तिसंकोचोपलक्षणार्थम् । पञ्चाग्नीनपि जुह्वतः अनेन शास्त्रानुष्ठानसंपन्नोऽत्यन्तदरिद्रश्च यद्यतिथिमागतं न पूजयत्यन्नदानादिना तदा तदनुष्ठानं स वृत्तिसंयमो निष्फलतामेति । ततश्च सर्व सुकृतं पुण्यमादत्ते अतिथिगृह्णाति निष्फलीकुरुते । अनचिंतो वसन् तस्मादयेदिति विध्यर्थः ।
Acharya Shri Kailassagarsuri Gyanmandir
"
वसन्निति लिङ्गात्सायमागते विधिरयम् । पञ्चाग्नयस्त्रेता गृह्यः सभ्यश्च । अथ कोऽयं सभ्यो नामाग्निः । एवं ह स्माहुः ग्रामान्तरे प्रोषितस्य यत्र लौकिकपाकः क्रियते महासाधनस्य बहुवेश्मसु यो गृहागारादेव शीतापनोदार्थ विहियते स सभ्यः । होमस्तर्हि तत्र कः ? यावता "तस्मिन्गृह्याणि ” इति नियमः । अस्मादेव वचनात् वैश्वदेवहोमः प्रोषितस्य लौकिकेऽप्यस्तीति मन्यन्ते । त्रीहियवैः शुष्कधान्यैर्यत्र लेलिहानं सुसमिद्धं १० पश्येत्तत्राभिजुहुयादिति स्मृतिवचनमुदाहरन्ति । इह भवन्तस्त्वाहुः उपनिषत्सु पञ्चाग्निविद्योक्ता । तत्र तेषां कल्पिताग्निरूपाणि तद्रूपेण यदुपासनं यच्च वेदनं स होम इति कल्प्यते । सा हि सर्वश्रौतेभ्यः कर्मभ्योऽतिशयफलेष्यते । एवं हि तत्राम्नायते " स्तेनो हिरण्यस्य सुरां पिबंश्च गुरोस्तल्पमावसन् ब्रह्महा च ते पतन्ति चत्वारः संसर्गी च ” । पञ्चानामपि यत्फलं तदतिथावाराधितेऽविमुखीकृते नश्यतीति प्रशंसातिशये - १५ नावश्यकर्तव्यतां दर्शयति । यद्यपि प्रातराशेऽप्यतिथि भोजननियमः सायं तु तव्द्यतिक्रमे प्रायश्चित्ताधिक्यम् । यथाशक्तीति पूर्वश्लेोकेऽन्नविषयं ये मन्यन्ते त एवमाहुर्यथाशक्त्यतिथयः पूजयितव्या एको द्वौ बहव इति ॥ १०० ॥
तृणानि भूमिरुदकं वाकतुर्थी च सूनृता ॥
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ १०१ ॥
२०
यदि दारिद्र्यात्सायमन्नदानं न घटते तदा नैवं मन्तव्यं प्रधानमतिथेर्भोजनं तच्च नास्तीति किमनेन महे प्रविष्टेनेति । यतोऽशक्तस्य तृणादिदानेनाप्यातिथिपूजाविधिः स्यात् । अथवा नायं विधिर्भोजन एव पर्यवस्यति । किं तर्हि निवत्स्यतः शयनादि दातव्यम् । तृणग्रहणं स्रस्तरोपलक्षणार्थम् । भूमिरासनशयन विहारस्थानम् । सूनृता बाक् प्रियहितवचनं कथाप्रस्तावादि वा । एतान्यप्यन्नाभावे सतामागतस्यातिथेनच्छिद्यन्ते २५ किंतु दीयन्ते सर्वकालम् ॥ १०१ ॥
1
एकरात्रं तु निवसन्नतिथिर्ब्राह्मणः स्मृतः ॥
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ १०२ ॥
१- गृयागारादेव । २ ड - दारिन्यदोषात् । ३ अ क बक्ष फ- समुच्यते ।
For Private And Personal Use Only