________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१७ मेधातिथिमाष्यसमलंकृता।
[ तृतीया तोच्यते केषांचिन्नित्यत्वास्केषांचित्फलान्तरश्रवणात् । येऽप्यश्रुतफलाः स्वर्गफलतया करुप्यन्ते तेषामपि केवलानामनुवादे न कश्चिद्विशेषणे हेतुः । तस्माद्विहिताभिप्रेतफलानुवादोऽयम् । न चाधिकारान्तरमिदं तेषामेव यावज्जीविकं स्वर्गकामस्येति च शक्यं वक्तुं सुखं चेहेच्छतेत्यविधेयेन तुल्यत्वावगमात् । न हीह सुखकामेनेतरच्छक्यं कर्मफलतया ज्ञातुं विशेषस्यानिर्देशात् । सर्वा हि प्रीतिमिपुत्रादिलामैर्विशेषैरवच्छिन्ना प्रतीयते । अनवच्छेदेन प्रीतिमात्रं चेत्स्वर्ग एव । न च तस्यैहिकत्वम् । तस्मादृष्टसुखाप्तिकामानुवादोऽयम् । अनिकेता ह्यन्य आश्रमिणो वृक्षमूलनिकेतनाः परगृहवासिनो दुःखमासते । तस्मादयं तावदनुवादः ॥ ७९ ॥
ऋषयः पितरो देवा भूतान्यतिथयस्तथा ॥ आशासते कुटुम्बिभ्यस्तेभ्यः कार्य विजामता ॥ ८ ॥
तत्तुल्यतयाऽयमप्यनुवाद एव । एते कुटुम्बिम्यो गृहिभ्यः सकाशादर्थयन्ते । आदिसत आत्मोपकारलिप्साऽऽशासनमाकाङ्क्षा । अतस्तेभ्यो देवादिभ्यः कार्य कर्तव्यं विहितहोमादि । विजानता शास्त्रस्थितिम् । कुटुम्बं दाराः । प्राकृतपुरुषेणापि या महा
यासोपनिषद्धा सा न युक्ता विफलीकर्तुं किं पुनर्देवतास्तुतिः ॥ ८ ॥ १५ स्वाध्यायेनार्चयेतर्षीन्होमैर्देवान्यथाविधि ॥
पितृञ्छ्राद्धैश्च नृननैर्भूतानि बलिकर्मणा ॥ ८१ ॥
"स्वाध्यायमधीयीत" इति य एवार्थः स एव स्वाध्यायेनार्चयेदृषीन् इति भवति श्राद्धादरेण पाद्यार्घमाल्यानुलेपनेन । अत्रोच्यते स्तुतिवचनं चेदम् । नाचोमयोरैपि स्वाध्याय
ऋषिपूजयोः करणम् । अग्न्यादिदेवतास्तावका मन्त्रा ऋषीनभिष्टुवन्ति । तस्मात्प्रशंसा२० मात्रम् । ऋषीन्स्वाध्यायेनार्चयेदिति।
अथवा नेह मरीच्यादय ऋषयोऽभिप्रेताः । किं तर्हि वेदा एव । स्वाध्यायशब्दश्व क्रियाशब्दो नात्र वेदवचनो यथा 'स्वाध्यायोऽध्येतन्य' इति। नैतदुक्तं भवति अध्ययनेन वेदान् पूजयेत् तथा विद्याभ्यासात् । अन्यथा पूजाया असंभवात् । अप्राण्यर्चाकारत एव
न हि होमो देवता प्रधाना कारकं हि देवतेति । पितॄन् श्राद्धेन। अत्र यथाश्रुत एव नियोगः । २५ स च श्राद्धविधौ निर्णेष्यते । नून् अतिथिभिक्षुप्रभृतीन् नार्चयेत् । भर्चापूर्वकमन्नं तेभ्यो
दद्यादित्यर्थः ॥ ८१॥
१. विहितापिहितकालानुवादोऽयम् । २ 7-आदित्यन्ति ३ फ-मारवाय
For Private And Personal Use Only