________________
Shri Mahavir Jain Aradhana Kendra
: अध्यायः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुस्मृतिः
पञ्चैतान्यो महायज्ञान हापयति शक्तितः ॥ स गृहेऽपि बसभित्यं सूनादोषैर्न लिप्यते ॥ ७१ ॥
नित्यत्वमत्रं विधीयते । अन्यदनूद्यते । विगुणा अप्येते यथाशक्ति कर्तव्याः । एतदपि नित्यत्वात्प्राप्तमेव तस्माद्यथासंभवं शक्तित इति । आद्यादित्वात्तसिः । हापयतीति प्रकृत्यर्थ एव जिर्थस्याविवक्षितत्वात् । अथवा हननं हा संपदादित्वात्किप् तामापयतीति ण्यदाप्नोतेः कर्तरि क्विप् तदन्तात्प्रातिपदिकाद्धात्वर्थे णिच् । न हापयति न त्यजेदित्यर्थः ॥ स्वगृहे वसन्नवश्यभाविनीषु सूनासु न तत्पापेन संबध्यत इति प्रशंसा ॥ ७१ ॥
देवतातिथिभृत्यानां पितॄणामात्मनश्च यः ॥ न निर्व पञ्चानामुच्छ्रसन्न स जीवति ॥ ७२ ॥
१२१
अहुतं च हुतं चैव तथा प्रहुतमेव च ॥
ब्राह्मयं हुतं प्राशितं च पञ्चयज्ञान्प्रचक्षते ॥ ७३ ॥
1
अननुष्ठाननिन्दया प्रकृतविधिस्तुतिः । केचिच्चतुर्थ्या पठन्ति “ देवतातिथि - भृत्येभ्यः पितृभ्यश्चात्मने तथा । न निर्वपति पञ्चभ्यः " इति । निर्वापो ह्यत्र दानं न तादर्थ्योपकल्पनमात्रम् । तत्संबन्धेन प्रधानत्वाच्चतुर्थी युक्ता । एतेभ्यो यः प्रत्यहं न ददात्युच्छ्रसन्नपि प्राणन्नपि श्वासप्रश्वासवानपि न जीवति मृत एव जीवितफलाभावात् । भृत्याश्वात्र " वृद्धौ तु मातापितराविति " श्लोकनिर्दिष्टा वेदितव्याः । न दासाः कर्म- १५ निमित्तत्वात्तेभ्यो दानस्य । अथवा गर्भदासादयो वार्द्धके कर्मस्वशक्ता अपि नियमतो लक्ष्यन्ते। भरणं जीर्णगवादीनामवश्यमिति विभागे वक्ष्यामः । उक्तं च गौतमेन " भर्तव्य - स्तेन क्षीणवृत्तिः " | देवताभ्यश्च निर्वापोऽग्नौ होमः स्थण्डिले च बलिहरणं तु वैश्वदेवेभ्यो दर्शपूर्णमासदेवताभ्य इति च वा " अग्नये त्वा जुष्टं निर्वपामि " इति संबन्धादन्यः को वाऽस्ति निर्वापः । अतो देवताग्रहणेन गृहीतत्वाद्भृत्यानां पृथगुपादानम् । २० आत्मग्रहणं दृष्टान्तः । यथाऽऽत्मनो भोजनेन विना नास्ति जीवितं तदर्थमनोपयोगोsaviभावी जीवितस्येष्टविषयत्वात्सर्वत एवात्मानं गोपायेदिति विधेश्च । एवं देवतादिभ्योऽपीति ॥ ७२ ॥
For Private And Personal Use Only
५
२५
एतैः शब्दैः कस्यचिद्वेदशाखायामेतेषां विधानम् । अतः श्रुतिमूलतां पञ्चयज्ञविधानस्य दर्शयितुं तत्प्रसिद्ध्या पुनर्निर्दिशति । यश्चाहुतादिशब्दैरुद्दिश्य तत्प्रकरणे
१ फ- अनाभिधीयते । २ ड णिच्छान्दसत्वात् । स गृहे वसन् । ४- जीवति ।