________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयः
२२०
मेधातिथिमाज्यसमलंकता। यजेतेति । बलिशब्दोऽनग्निहोमे वर्तते । देवेज्याबलिरिति स्मरन्ति । अतिधीनां पूजनमाराधनं नृयज्ञः ____ननु च स्वाध्यायः कथं यज्ञो न हि तत्र देवता इज्यन्ते नापि श्रूयन्ते । केवलं वेदाक्षराण्यविवक्षितार्थान्युच्चार्यन्ते । उक्तं चाम्नायशब्दाभ्यासे केचिदाहुरनर्थकानीति । सत्यम् । स्तुत्यां यज्ञशब्दो भाक्तः महच्छन्दश्च । अतिथिपूजायामिति चोक्तो यज्ञशब्दः । यद्यप्यतिथेर्देवतात्वं संभवति तथाप्युत्पत्ती भोजयेत्पूजयेदिति च श्रुतं नातिथिम्यो यजेतेति । यथा पुरुषराजः* यत्कर्म वा इति ।
एते पञ्चयज्ञा न युगपत्प्रयोज्याः एकाधिकारासंबन्धात्पृथगधिकारश्रवणात् । एकाधिकारसंबन्धत्वे त्रिषु चतुर्पु वा कृतेषु न किंचित्कृतं स्याद्यावत्कृतं च न कृतम् । यथाऽऽग्नेयाग्नीषोमीयोपांशुयाजानां दर्शपूर्णयासयागानामेकव्यनुष्ठानेनाधिकारसिद्धिः यथाऽत्रैव वैश्वदेवहोमे स्विष्टकृदन्तानां देवतानां कस्याश्चिदन्तराये न होमाधिकारनिर्वृत्तिः। एकैकस्य चात्राधिकारः श्रुतः । स्वाध्याये नित्ययुक्तः स्यात् ( श्लो. ७५ )। दैवे च नित्ययुक्तः स्यादित्यधिकारपदानुषङ्गेण पृथक्प्रयोगः । आतिथ्ये चाधिकारान्तरं श्रुतं धन्यं यशस्यमिति । तत्र चत्वारः स्वाधीनाः । आतिथ्यं तु संनिहितेऽतिथौ । न चातिथिनिमन्त्रयितव्यः आतिथ्याभावात् । स्वयमुपस्थितो ह्यतिथिर्भवतीति वक्ष्यामः ।
तस्मात्पञ्चानामन्यतमानुष्ठाने इतरेषामननुष्ठानाद्यदि नाम प्रत्यवेयान्न तु कृतमकृतं भवति । १५ अतोऽनग्निकत्वाद्वैश्वदेवेऽनधिकृतस्य स्वाध्यायोदकतर्पणादौ भवत्येवाधिकारः । अग्निपरि
ग्रहस्य च स्मृत्यन्तरे कालान्तरस्यापि श्रुतत्वान्नावश्यं विवाह एव परिग्रहः । एवं हि स्मृतिः “भार्यादिरमियादिर्वा" इति । ___ननु चाकृतविवाहस्य दायकालमाधानं भविष्यति । भवति ह्येतदेवम् । यथाऽऽधानविधिः स्वार्थः स्यात्, अग्न्यथै त्वाधानम्, अग्निश्च कर्मार्थः, कर्माणि च भार्याद्वितीयस्य न २० केवलस्य श्रुतानि । यद्यपि कैश्चिद्गृह्यकारैः परमेष्ठिप्राणाग्निमाधाय श्राद्धं कुर्यादिस्युक्तं
भवति तदपि सभार्यस्यैव स एवास्य दायकालः । न चानग्निकस्य श्राद्धं नास्ति अनुपनीतस्यापि ह्येतद्विहितमन्यत्र स्वधानिनयनादिति । न च तस्याधानमस्ति विदुषो ऽधिकारादिदानी चाविद्यत्वात् । श्राद्धं तु वचनानिषादस्थपतिवद्यथाशक्ति कार्यमिति ।
पितृव्याऽदिनाग्निपरिग्रहे तु विदुषां संभवान्नावैद्यस्याधिकारः। अथ श्राद्धप्रकरण एवाग्न्या२५ धानं विहितं तदा तदङ्गत्वेनाधाय निष्पन्ने श्राद्धे परित्यागो मविष्यति। केचित्तु स्मृत्यन्तर. मुदाहरन्ति : लौकिकेऽप्यग्नौ वैश्वदेवहोमः कर्तव्यः " शुष्कोन्नरपरे ॥ ७० ॥
* जारा फ-यावत्कृतम् नच यथाग्नेयम् रफ-स्वाध्यायो फ ातिथ्यभावात् ण्ड-हेतुत्वात् ५ ड अवैद्यत्वात् ६ ड शुष्कधान्यैरपरे
For Private And Personal Use Only