________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिमाष्यसमलंकृता ।
[तृतीयः न च गृह्यं नाम किंचित्कर्मास्ति । तत्र गृह्यस्मृतिकारोक्तं गृह्यमिति लक्षणया मन्तव्यम् । गृह्यकारैश्च त्रैवर्णिकानामेव कर्माम्नातं न शूर्दस्य "उक्तानि वैतानिकानि गृह्याणि वक्ष्याम" इति । उक्तानुकीर्तनस्य एतदेव प्रयोजनं येषामेव वैतानिकेष्वधिकारस्तेषामेव गृह्येष्विति न पुनर्यथाऽन्याख्यातं तद्धर्मप्राप्त्यर्थम् । तादर्थे हि विवक्षिते तस्याग्निहोत्रेण प्रादुष्करणहोमकालौ व्याख्याताविति नावक्ष्यत् । न च गृहे भवं गृह्यमिति युक्तम् । शालावचनो गृहशब्दो दारवचनो वा । न तावत्कस्यचित्कर्मणः शालाऽधिकरणत्वेन विशेषतः समाम्नाता यद्गृहमित्यनूद्य गृहिणो विधीयते । यदपि गृहसंस्कारकं वास्तुपरीक्षादि तदपि त्रैवर्णिकानामेव न शूद्रस्य अथ दारवचनस्तत्रापि गृहीत्यनेनैव गतत्वान्न किंचित् । यद्यपि स्मत्यन्तरं (या.आ.९७)"कर्म स्मात विवाहानौ कुर्वात प्रत्यहं गृही। दायकालाहृते वाऽपि श्रौतं वैतानिकाग्निषु" इति। अत्रापि किंचित्स्मातमिति विशेषानुपादानादन्यसापेक्षतैव । न हि सर्व. मग्नौ स्मार्त कर्म संभवति । न च होमविषयत्वे प्रमाणमस्ति न ह्यवश्यमग्न्याधिकरण एव होमः। तस्माद्गृह्यकारोक्तं गृह्यमिति वक्तव्यम् । एते हि स्मृती गृह्यकारविहितं कमावदतः । तथा च कुतः शूद्रस्याग्निपरिग्रहः । किं च "श्रौतं वैतानिकाग्निषु" इति अपरं तत्राम्नायते
सत्रे अवश्यमयं त्रैवर्णिकविषय एपितव्यः । स एव पूर्वत्र चातुर्वर्ण्यपर उत्तरत्र त्रैवर्णिक१५ पर इत्येकस्य शब्दस्य तात्पर्यभेदोऽभ्युपगतः स्यात् । न चाभेदे संभवति भेदो न्याय्यः । अन्वहं भवाऽऽन्वाहिकी । प्रतिदिवसं यः पाको भुक्त्यर्थः स तस्मिन्नेवाग्नौ कर्तव्यः ॥६॥
पञ्चमूना गृहस्थस्य चुल्ली पेषण्युपस्करः॥ ___ कण्डनी चोदकुम्भश्च वध्यते थास्तु वाहयन् ॥ ६८ ॥
पञ्चयज्ञविधेरधिकारनिर्देशोऽयम् । सूना इव सूनाः । मांसविक्रयार्थपशुवधस्थान२० मापादयो वा मांसस्योत्पादकतयाऽनुष्ठीयमानाः पापहेतव एवं चुल्यादयोऽपि
पापहेतुत्वादध्यारोपेण सूनासंमाः । न हि तेषां शास्त्रप्रतिषेधः साक्षात् नापि सामान्यः कश्चित्प्रतिषेधोऽस्ति । न हि तापघाताय कस्यचिन्न स्पृहीं स्यात् न काचित्तत्साध्यक्रिया दृश्यते या वचनान्तरेण निषिद्धा । न चास्मादेव वचनात्प्रतिषेधा
नुमानं उत्तरेणैकवाक्यतावगमात् । प्रतिषेधपरत्वे वाक्यभेदः स्यात् । किं चैतत्पदार्थसाध्या२५ मर्थक्रियां पदार्थान्तरेण साधयेत्तस्याः प्राप्तिम् । पञ्चयज्ञानां न च लक्षणान्युक्तानि ।
येन तत्समानकार्यस्यान्यस्यापि प्रतिषेध उच्यते यो वा परकीयमन्नमद्यान्नद्यादावुदकार्थ कुर्यान्न तस्यैते यज्ञाः स्युः । यदि च चुल्लयादीना निषेधोऽभिप्रेतः स्यात्तदा प्रतिषेधार्थीयमेव
१ उ-तत्र च न तद्विधानानि शूद्रस्य २ ड-गृह्यम् ३ ड-मन्तव्यम् ४ ढ-श्रूयते ५ उ-तत्र तावत् ६३-अवस्करः . फ-बध्यते ८ उ-आश्रापणो वा ९ सूनात्वसमा १.र-मास्पृश्या ११-शक्य १२-तयोः प्राप्तिः ११- च लक्षणयुक्ता
For Private And Personal Use Only