SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११४ मेधातिथिभाष्यसमलंकृता । [ तृतीयः निर्धार्यतया प्रतीयते । कृष्णा गवां संपन्नक्षीरेति । षड्रात्रगमनप्रतिषेधोऽयमदृष्टार्थः । शेषाः प्रशस्ता दशरात्रयः । षष्णां प्रतिषेधाद्दशसु प्राशस्त्यं सिद्धमेवानूद्यते ॥ ४ ॥ युग्मासु पुत्रा जायन्ते खियोऽयुग्मासु रात्रिषु ॥ तस्माद्युग्मासु पुत्रार्थी संविशेदातवे स्त्रियम् ॥ ४८ ॥ तासु दशसु या युग्मा रात्रयः षष्ठयष्टमी दशमी द्वादशी चतुर्दशी षोडशी तासूत्रगच्छतः पुत्रा जायन्ते । युग्मासु पुत्रार्थी संविशेदातवे स्त्रियम् । अयुग्मासु स्त्रियो दुहितरस्तस्मात्पुत्रोत्पत्तिसिध्यर्थं युग्मासु संविशेद्भजेत मैथुनधर्मेण स्त्रियमातवे । अनुवादोऽयम् । अयमपि नियम एवानुत्पन्नपुत्रस्यायुग्मोस्वगमनम् ॥ ४८ ॥ पुमान्पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः ॥ ___समे पुमान्पुत्रियो वा क्षीणेऽल्पे च विपर्ययः ।। ४९ ॥ शुक्र वीर्य पुरुषस्य रेतः स्त्रियाः शोणितम् । उक्तं भगवता वसिष्ठेन (अ.१५ सू.१) “शुक्रशोणितसंभवः पुरुष" इति । स्त्रीबीजादधिके पुम्बीजेऽयुग्मास्वपि पुत्रो जायते युग्मास्वपि स्त्रीबीजस्याधिक्ये कन्यैव । अयुग्मास्वपि रात्रिषु पुत्रार्थिनो गमनानुष्ठानार्थमेतत् । यदा परिऍष्टमात्मानं वृष्याहारयोगेन समेधिकवीर्य मन्येत स्त्रियाश्च कथंचिदपचयं तदा पुत्रार्थी गच्छेदित्युपदिष्टं भवति । आधिक्यं चात्र न परिमाणत: किं तर्हि सारतः । समेऽपुमानमिश्रीकृते पुस्त्रियौ । अपुमान्नपुंसकमिति केचित्साम्य इति पठन्ति । उभयोः साम्ये पुमानेव । पुंस्त्रियौ वा । गर्भधान्यां यदा वायुर्द्रवरूपत्वात्संसृष्टे शुक्रशोणिते समं विभजत एकत्र भागमन्यत्र तावदेव तदा यमौ जायेते तत्र समे विभागे ऽपि स्त्रीबीजाधिक्ये स्त्री पुम्बीजाधिक्ये पुमान् क्षीणे बीजे सारतः विपर्ययोऽल्पग्रहणं २० गर्भस्य नपुंसकोत्पत्तिा ॥ ४९ ॥ निन्द्यास्वष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन् ॥ ब्रह्मचार्येव भवति यत्र तत्राश्रमे वसन् ॥ ५० ॥ निन्द्यासु षट्स्वन्यासु चानिन्द्यास्वप्यष्टासु रात्रिषु स्त्रियो वर्जयन्परिहरन्द्वे रात्री अवशिष्टे यदि गच्छति पर्ववर्न तदा ब्रह्मचार्येव भवति ब्रह्मचर्यफलं प्राप्नोति । २५ यत्र तत्राश्रमे वसन् । अर्थवादोऽयम् । न तु वानप्रस्थाद्याश्रमेषु राज्यभ्यनुज्ञा जितेन्द्रियत्वविधानात्सर्वाश्रमेषु गार्हस्थादन्येषु वीप्सायाश्चार्थवादतयाऽप्युपपत्तेः । एताश्च रात्रयो वा न क्रमेणैव किं तर्हि यथेच्छया पर्ववनै गमनं यथा न भवति तथा रात्रिद्वयम१ उ-विध्यर्थे १ उ-अयुग्माभ्युपगमनम् । ड-पुमान् ४ उ-परितुष्टिम् ५ उ-क्ष समधातु मन्येत ६ ड-गच्छेत यदिष्टे भवति ७ फ-अग्रगम् For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy