________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४
मेधातिथिभाष्यसमलंकृता ।
[ तृतीयः निर्धार्यतया प्रतीयते । कृष्णा गवां संपन्नक्षीरेति । षड्रात्रगमनप्रतिषेधोऽयमदृष्टार्थः । शेषाः प्रशस्ता दशरात्रयः । षष्णां प्रतिषेधाद्दशसु प्राशस्त्यं सिद्धमेवानूद्यते ॥ ४ ॥
युग्मासु पुत्रा जायन्ते खियोऽयुग्मासु रात्रिषु ॥ तस्माद्युग्मासु पुत्रार्थी संविशेदातवे स्त्रियम् ॥ ४८ ॥
तासु दशसु या युग्मा रात्रयः षष्ठयष्टमी दशमी द्वादशी चतुर्दशी षोडशी तासूत्रगच्छतः पुत्रा जायन्ते । युग्मासु पुत्रार्थी संविशेदातवे स्त्रियम् । अयुग्मासु स्त्रियो दुहितरस्तस्मात्पुत्रोत्पत्तिसिध्यर्थं युग्मासु संविशेद्भजेत मैथुनधर्मेण स्त्रियमातवे । अनुवादोऽयम् । अयमपि नियम एवानुत्पन्नपुत्रस्यायुग्मोस्वगमनम् ॥ ४८ ॥
पुमान्पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः ॥ ___समे पुमान्पुत्रियो वा क्षीणेऽल्पे च विपर्ययः ।। ४९ ॥
शुक्र वीर्य पुरुषस्य रेतः स्त्रियाः शोणितम् । उक्तं भगवता वसिष्ठेन (अ.१५ सू.१) “शुक्रशोणितसंभवः पुरुष" इति । स्त्रीबीजादधिके पुम्बीजेऽयुग्मास्वपि पुत्रो जायते युग्मास्वपि स्त्रीबीजस्याधिक्ये कन्यैव । अयुग्मास्वपि रात्रिषु पुत्रार्थिनो गमनानुष्ठानार्थमेतत् । यदा परिऍष्टमात्मानं वृष्याहारयोगेन समेधिकवीर्य मन्येत स्त्रियाश्च कथंचिदपचयं तदा पुत्रार्थी गच्छेदित्युपदिष्टं भवति । आधिक्यं चात्र न परिमाणत: किं तर्हि सारतः । समेऽपुमानमिश्रीकृते पुस्त्रियौ । अपुमान्नपुंसकमिति केचित्साम्य इति पठन्ति । उभयोः साम्ये पुमानेव । पुंस्त्रियौ वा । गर्भधान्यां यदा वायुर्द्रवरूपत्वात्संसृष्टे शुक्रशोणिते समं विभजत एकत्र भागमन्यत्र तावदेव तदा यमौ जायेते तत्र समे विभागे
ऽपि स्त्रीबीजाधिक्ये स्त्री पुम्बीजाधिक्ये पुमान् क्षीणे बीजे सारतः विपर्ययोऽल्पग्रहणं २० गर्भस्य नपुंसकोत्पत्तिा ॥ ४९ ॥
निन्द्यास्वष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन् ॥
ब्रह्मचार्येव भवति यत्र तत्राश्रमे वसन् ॥ ५० ॥ निन्द्यासु षट्स्वन्यासु चानिन्द्यास्वप्यष्टासु रात्रिषु स्त्रियो वर्जयन्परिहरन्द्वे रात्री अवशिष्टे यदि गच्छति पर्ववर्न तदा ब्रह्मचार्येव भवति ब्रह्मचर्यफलं प्राप्नोति । २५ यत्र तत्राश्रमे वसन् । अर्थवादोऽयम् । न तु वानप्रस्थाद्याश्रमेषु राज्यभ्यनुज्ञा
जितेन्द्रियत्वविधानात्सर्वाश्रमेषु गार्हस्थादन्येषु वीप्सायाश्चार्थवादतयाऽप्युपपत्तेः । एताश्च रात्रयो वा न क्रमेणैव किं तर्हि यथेच्छया पर्ववनै गमनं यथा न भवति तथा रात्रिद्वयम१ उ-विध्यर्थे १ उ-अयुग्माभ्युपगमनम् । ड-पुमान् ४ उ-परितुष्टिम् ५ उ-क्ष समधातु मन्येत ६ ड-गच्छेत यदिष्टे भवति ७ फ-अग्रगम्
For Private And Personal Use Only