________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ].
मनुस्मृतिः ।
१९७
प्रतिषेधः यथा “असपिण्डा च " इत्यत्र श्लोके तदतिक्रमे विवाहस्वरूपा निर्वृत्तिरेव । अतः सगोत्रादिविवाहः कृतोऽप्यकृत एव विध्यवगमरूपत्वादाधानवद्विवाहस्य विध्यतिक्रमरूपादवगमात् । यथाऽऽधानविधौ यत्किंचिदङ्गं न ज्ञातं तदभावे नाहवनीयादिनिर्वृत्तिः `एवमसगोत्रादिकाया न भार्यात्वम् । तस्मात्त्याज्यैव कृता तादृशसंस्कारप्रतिरूपिकाऽपि । तत्रभवन्तो वसिष्ठादयः प्रायश्चित्तमपि स्मरन्ति तादृशविवाहे यद्यपि कर्मण एव तदङ्गप्रति - + षेधातिक्रमे वैगुण्यं न साक्षात्पुरुषस्य दोषः तथापि वाचनिकं प्रायश्चित्तम् । अथवा सगोत्रागमनं निषिद्धम् । तदर्थे व्यापारे प्रवर्तमाने यदुक्तं तत्प्रायश्चित्तं भवेत् । यस्तु हीनक्रियादिप्रतिषेधस्तस्य दृष्टदर्शनमूलत्वान्निर्वर्तते विवाहः, भवत्यसौ भार्या, नास्ति तस्यास्त्यागः । एवमर्थ एव महान्त्यपीति पूर्वस्मात्प्रतिषेधाद्भेदः स्तवनार्थे पठितः । एवमेव च शिष्टसमाचारः । कदाचित्कपिलादिरूपामुपयच्छति न सगोत्राम् ॥ ११ ॥
१५
सवर्णाऽग्रे द्विजातीनां प्रशस्ता दारकर्मणि ॥ कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः ॥ १२ ॥
“उद्वहेत द्विजो भार्यामिति” सत्यपि द्वितीयानिर्देशे भार्यायाः प्रधानत्वे च गुणकर्मत्वे विवाहस्य विवक्षितमेकत्वम् अनुवादगतोद्देश्यत्वात् । यथा यूपं छिनत्तीति । यस्यान्यतः स्वरूपमवगतं तस्यान्यत्र कार्यान्तरविधानार्थमनूद्यमानस्य यथावगतस्वरूपस्यैवानुवादो भवति १५. यथा गृहं संमाष्टति । पूर्वावगतिसापेक्षत्वादनुवादस्य । निर्ज्ञातसंख्याका हि ग्रहा दश एतानध्वर्युः प्रातःसवने गृहान्गृह्णातीत्यादिवाक्यैः । कार्ये चावगतं प्रजुहोतीति । अतोऽ वगत्यन्तरापेक्षत्वाग्रहशब्दस्य न विवक्ष्यते संख्या । इह तु भार्यालक्षणोऽर्थो नान्यतः सिद्धोऽस्मादेव वाक्यादवगन्तव्यो तो यथाश्रुति प्रतीयते प्रातिपदिकार्थवत्संख्याऽपि विवक्षितेति । पञ्चमे चैतद्विस्तरतस्तर्केण वक्ष्यते । स्थितायां संख्याविवक्षायां द्वितीयस्याः कृते २२ ऽपि पाणिग्रहणे न भार्यात्वं यथा सत्यावहनीये न द्वितीय आहवनीयः । इष्यते च क्वचिन्निमित्ते मार्यान्तरपरिग्रहस्तदर्थामैदमारभ्यते । एतदेवाभिप्रेत्य गौतमीये पठितम् "धर्म प्रजासंपन्ने दारे नान्यां कुर्वीत अन्यतरापाये तु कुर्वीत " इति ।
1
सवर्णा समानजातीया सा तावदग्रे प्रथमतः कृर्तविजातीयदारपरिग्रहस्य प्रशस्ता । कृते सवर्णाविवाहे यदि तस्यां कथंचित्प्रीतिर्न भवति कृतावपत्यार्थो व्यापारो न निष्पद्यते २५ तदा कामहेतुकायां प्रवृत्ताविमा वक्ष्यमाणाः सवर्णावराः श्रेष्ठाः शास्त्रात्तु ज्ञातव्याः । अत एकत्वस्य सवर्णानियमस्य चायमपवादः
ननु च सवर्णाविवाहे पारतंत्र्यं प्रतीयते न सवर्णाया बहुत्वं एकत्वसंख्यातिक्रम
१ ई- अनुपागतो दिशस्यात् । दानयागोद्वदयत्वात् । अनुद्देश्यगतत्वात् २ फ अ कृतविजातीयम्.
For Private And Personal Use Only