________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०
अध्यायः]
मनुस्मृतिः। १. ननु किमिदं पूर्वापरविरुद्धं प्रलप्यते ? प्रागुक्तं न साक्षात्संस्कारविधयोऽधिकारसंवन्धिनः। इदानीं तु स्वतन्त्र एवायं विधिः स्वार्थानुष्ठापक इति । अथवा विशेषश्रुतेनान्वयिना न संबध्यते गम्यमानस्त्वधिकारः संस्कारविधीनामप्यावरुद्ध इति नायं विशेषो यद्यस्य विधिप्रयुक्तमनुष्ठानमर्थावबोधांश इष्यते । पाठमात्रस्याचार्यविधिप्रंयुक्तत्वात्संस्कारविधीनामधिकारसंबन्धोऽभ्युपगतः स्यात् । अथ विध्यन्तरोपकारकत्वात्तत्प्रयुक्तमनुष्ठानं तथा सत्यधिकृतस्याध्ययनस्यानधीनवेदस्याधिकारः । तदा च शूद्रस्याधिकारो दुर्निवारः। न चाध्ययनानन्तरं वेदार्थश्रवणं प्राप्नोति । यदैव हि यदृच्छया कुतश्चिदधिगतं भवति ज्योतिष्टोमनाम कर्म वैदिकं स्वर्गफलमिति तदैव तदितिकर्तव्यतां शिक्षेत् । तत्काल एव च तदुपयोगिनो मन्त्रान्याजमानानधीयीत ।
अत्र केचिदाश्रयिन्यायेन परिहरन्ति । यथैव हि स्विष्टकृदादय उभयरूपाः संस्का- १० रार्थकर्मतया एवं स्वाध्यायाध्ययनमप्यभिधानविनियोगानुसारितया क्रियाफलावबोधदर्शनेन च संस्कारकर्म फलपत्कर्मार्थकर्म । अतः साधिकारत्वसिद्धिः । कः पुनरधिकारी । उपनीतस्त्रैवर्णिको माणवक इति ब्रूमः । ब्रह्मचारिधर्मेषु ह्येतदाम्नायते । लिङादयो ह्यविनाभूतनियोज्यार्थविध्यर्थप्रतिपादकाः तत्र विशेषाकाङ्क्षायां क्वचिच्छब्दसमर्पितो विशेषो भवति । स्वर्गकामो यावज्जीवमग्निहोत्रं जुहोति । क्वचिदश्रुतोऽप्यन्विताभिधान- १५ सामर्थ्यवलेन कल्प्यो विश्वनिदादिषु । कचित्प्रकरणाद्वस्तुसामर्थ्याद्विध्यन्तरपालोचनयाऽपि च प्रतीयते । तदेतदिह सर्वमस्ति । प्रकृतो ब्रह्मचारी । वस्तुसामर्थ्येन चार्थावबोष उपजायते । स च सर्वविधिषूपयुज्यते विदुषोऽधिकारात् । __तदिदमपरे न मृश्यन्ति । संस्कारविधित्वेनैवास्य प्रतीयमानाधिकारता । यतः संस्कारकर्माणि संस्कार्यार्थतयाऽनुष्ठीयन्ते । यदि च संस्कार्ये न दृश्येत विशेषस्ततः २०. सक्तुवत्संस्काररूपता हीयेत । अस्ति चात्र फलवकर्मावबोधलक्षणो विशेषः । यत्तु स्विष्टकृदादिवदिति तत्प्रकृतिप्रत्ययविज्ञानागम्यत्वरूपहानितया युक्तोभयरूपता । तस्मात्स्थित स्वतन्त्रोऽयं विधिर्माणवकस्येति । अतश्च स्वत एवानुष्ठयो नावघातादिवद्दर्शपूर्णमासाद्यधिकारनियोगाक्षेपेण ।
एवमनेकवेदाध्ययनमपि द्रष्टव्यम् । तत्रापि टेकेन वेदेन निवृत्ते विध्यर्थे किमित्य- २५ नेकवेदाध्ययनं फलभूम्ना तु युज्यते । फलं च पूर्ववन्न तु वाक्यशेषाधीतं पयोदध्यादि । एवंस्थित एकवेदाध्याथिनः स्वशाखानधीतानां मन्त्राणां कर्मोपयोगिनां कर्मानछानकाले सामर्थ्यात्तदाक्षिप्तमध्ययनमनुज्ञातं भवति । यद्यप्यधीतवेदस्याधिकारे "अधीत" इति ।
१क्ष-विशषश्रुतिना २क्ष फ-प्रयुक्तत्वम्
For Private And Personal Use Only