________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४
मेधातिथिभाष्यसमलंकृता ।
[द्वितीयःः
स्वतन्त्रैव वा प्रीतिराहार्यतयोच्यते । ततश्च द्रव्योपदेशस्य दर्शनार्थता सिद्धा भवति । अन्यदपि यदेवंविधं प्रीतिजनकं मणिमुक्ताप्रवालहस्त्यश्वगन्त्रीरथादि तदपि देयमिति गम्यते । तथा च गौतमो (अ. ९ सू. १४) “विद्यान्ते गुरुमर्थेन निमन्व्याहरेद्यदि स्यादात्मीयं शक्त्यागतं तदा दद्यान्नावेद्यास्त्रादिनार्जयेत् " ॥ २४६ ॥
आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते ॥ गुरुदारे सपिण्डे वा-गुरुववृत्तिमाचरेत् ॥ २४७ ॥
नैष्ठिकस्यायमुपदेशः । असत्याचार्ये तत्पुत्रे श्रोत्रियत्वादिगुणयुक्ते गुरुपत्न्यामाचार्यान्यां वा सपिण्डे वा गुरोरेव वसेत्तत्र च गुरुवद्वृत्तिमाचरेद्भक्षनिवेदनादि सर्व कुर्यात् १० दारशब्दो बहुवचनान्तो भार्यावचनो वैयाकरणैः स्मर्यते । स्मृतिकारास्त्वेकवचनान्तमपि प्रयुञ्जते । “धर्मप्रयासयत्ने दारे नान्या कुर्वीतेति" इति ॥ २४७ ।।
एतेष्वविद्यमानेषु स्थानासनविहारवान् ॥ . प्रयुञ्जानोऽग्निशुश्रूषां साधयेदेहमात्मनः ॥ २४८ ॥
अविद्यमानता सर्वेषामभावः यदि वा गुणहीनता । एतष्वसत्स्वग्निशुश्रूषां प्रयु१५ जीताग्निशरणोपलेपनमग्नीन्धनमाचार्यवत्सन्निधाननियमादृत्तवदहोरात्रासनमेषाऽग्नेः शुश्रूषैतां
कुर्वन्देहं साधयेत शरीरं क्षपयेद्यथाऽन्धश्चक्षुष्मानुच्यत एवं साधयेदिति । स्थानासनएव विहारः तद्वान्न कदाचिदासीत एवं विहरेत् । अन्ये तु मन्यन्ते स्थानाय स्वस्तिकादिना यदासनं ध्यानकाले तत्स्थानासनं विहारोऽन्यो भिक्षाचरणादिः ॥ २४८ ॥
एवं चरति यो विप्रो ब्रह्मचर्यमविप्लुतः॥ २० स गच्छत्युत्तमस्थानं न चेहें जायते पुनः ॥ २४९ ॥
इति मनुस्मृतौ द्वितीयोऽध्यायः॥२॥ एवमिति नैष्ठिकवृत्तिं प्रत्यवमृशति । एवं यो ब्रह्मचर्य चरत्यदिप्लुतः अस्खलः स प्राप्नोत्युत्तमस्थानं धाम परमात्मप्राप्तिलक्षणम् । न चेह पुनर्जायते न
संसारमापद्यते ब्रह्मरूपं संपद्यत इति ॥ २४९ ॥ २५ “ मान्या काऽपि मनुस्मृतिस्तदुचिता व्याख्या हि मेधातिथेः
सा लुप्तैव विधेर्वशाक्वचिदपि प्राप्यं न यत्पुस्तकम् । क्षोणीन्द्रो मदनः सहारणसतो देशान्तरादाहृतैर्जीर्णोद्धारमचीकरत्तत इतस्तत्पुस्तकैर्लेखितैः " ॥
इति मनुभाष्ये मेधातिथीये द्वितीयोऽध्यायः ॥ २ ॥
१“धर्मप्रजासम्पन्ने दार नान्यांकुर्वीत" इति आपस्तम्बीये पाठः (ध. स. २।११।१३ ) २ चहा जायते इत्यपः : पाठः।
For Private And Personal Use Only