SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १७८ मेधातिथिभाष्यसमलंकृता । [ द्वितीयः पूर्वस्यार्थवादः । यत्परं ब्रह्म वेदान्तोपनिषत्प्रसिद्धं तस्याचार्यो मूर्तिः शरीरं मूर्तिरिव मूर्तिः । प्रजापतेर्हिरण्यगर्भस्य पिता । येयं पृथिवी सैव माता भारसहत्वसामान्यात् । भ्राता च स्वः सोदर्यः । आत्मनः क्षेत्रज्ञस्येति प्रशंसा । एते सर्वे देवतारूपाः महत्त्वत्युक्ता अवमता घ्नन्ति प्रसादिता अभिप्रेतैः कामैर्योजयन्ति । एवं तत्समा आचा५ र्यादय इति स्तुतिः ॥ २२६ ॥ यं मातापितरौ क्लेशं सहेते संभवे नृणाम् ॥ न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ।। २२७ ॥ १५ www. kobatirth.org भूतार्थानुवादेनेयमपरा प्रशंसा । क्लेशं दुःखं माता च पिता च नृणामपत्यानां संभवे गर्भात्प्रभृति यावद्दशमाद्वर्षात् । मातुः क्लेशः गर्भधारणं प्रसवः प्राणहरः स्त्रीणां १० जातस्य च संवरणयोगः क्लेशः स सर्वस्य स्वयं संवेद्यः पितुरप्युपनयनात्प्रभृति आ वेदार्थव्याख्यानात् । संभवशब्देनात्र गर्भाधानमुच्यते । तद्धि न क्लेशावहं किं तर्हि तदुत्तरकालभाविन्य एताः क्रियास्ता हि क्लेशसाध्याः । न तस्य क्लेशस्य निष्कृतिरानृण्यं प्रत्युपकारसमत्वं शक्यं कर्तुं वर्षशतैर्जन्मभिर्बहुभिः किं पुनरेकेन जन्मना । असंख्यधनदानेन महत्या वाssपद उद्धरणेन मातापित्रोर्निष्कृतिरिति ॥ २२७ ॥ २० Acharya Shri Kailassagarsuri Gyanmandir ३० तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा ॥ तेष्वेव त्रिषु तुष्टेषु तपः सर्व समाप्यते ॥ २२८ ॥ तस्मात्तयोर्मातापित्रोराचार्यस्य च सर्वदा यावज्जीवं यत्प्रियं तेषा तत्कुर्यान्न सकृद्द्द्दिस्त्रिर्वा कृत्वा कृती भवेत् । तेष्वेवाचार्यादिषु त्रिषु पुरुषेषु भक्त्याराधितेषु तपः सर्व बहून्वर्षगणांश्चान्द्रायणादितपस्तप्त्वा यत्फलं प्राप्यते तत्तत्परितोषादेव लभ्यत इति ॥२२८॥ तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ।। न तैरनभ्यनुज्ञातो धर्ममन्यं समाचरेत् ।। २२९ ।। कथं पुनस्तपःफलमतपसा मात्रादिशुश्रूषया यस्मात् एतच्च सर्वोत्तमं तपो यत्तेषां पादसेवनं तैरननुज्ञातो माणवकः धर्ममन्यं तत्सेवाविशोधनं तीर्थस्नानादिरूपं व्रतोपवासादि २९ च शरीरशोषणया तेषां चित्तखेदकरम् । ज्योतिष्टोमानुष्ठानेऽप्यनुज्ञा ग्रहीतव्या । यत्ते मनःप्रतिषेधकृतो महारम्भेषु च कर्मसु बहुधनव्ययायाससाध्येषु व्यापृच्छय माता च मतंमत्या भवेयुः नित्यकर्मानुष्ठाने त्वाज्ञा नोपकारिणी ॥ २२९ ॥ 1 त एव हि यो लोकास्त एव त्रय आश्रमाः ॥ तएव हि त्रयो वेदास्त एवोक्तास्त्रयोऽनयः ।। २३० ॥ कार्यकारणयोरभेदादेवमुच्यते । त्रयाणां लोकानां प्राप्तिहेतुत्वात्त एव त्रयो लोका For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy