________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः। गुरोर्गुरौ सन्निहिते गुरुववृत्तिमाचरेत् ॥
न चानिसृष्टो गुरुणा स्वान् गुरूनभिवादयेत् ॥ २०५ ॥ उक्ता गुरुवृत्तिरिदानीमन्यत्रातिदिश्यते । अध्ययनधर्मत्वात्सर्वस्यास्य गुरुरत्राचार्यों विज्ञेयः । तस्य यो गुरुस्तस्मिन्संनिहिते गुरुवद्वर्तितव्यम् । संनिहित इति नतद्गृहगमनमभिवादनाद्यर्थ कर्तव्यम् । गुरुगृहे वसन् गुरुणानिसृष्टो अननुज्ञातः स्वान् गुरुन् ५ मातापितृप्रभृतीन्नाभिवादयितुं गच्छेन्न पुनर्गुरुगृहे स्थितस्य यदि स्वे गुरव आगच्छन्ति तदा तदभिवादने गुर्वज्ञाऽपोक्षितव्या। कुत एतत् मातापित्रोरत्यन्तमान्यत्वात्। पितृव्यमातुलादीनामप्यभिवादनप्रवृत्तस्य न कश्चिद्गुरुवृत्तेविनः । आराधनार्थ एवायं सर्वः प्रयासः । मातापितृगुरुसन्निपाते कः क्रमोऽभिवादनस्येत्युक्तं "सर्वमहती माता" । पित्राचार्ययोस्तु विकल्पः। यतः पितृत्वाध्यारोपेणाचार्यस्य गौरवं विहितम् । अतः पिता श्रेष्ठः। यतश्चोक्तं “गरीयान् १० ब्रह्मदः पिता " ( श्लो. १४६ ) इति तत आचार्यः अतोऽयं विकल्पः ॥ २०५ ॥
विद्यागुरुष्वेतदेव नित्या वृत्तिः स्वयोनिषु ॥
प्रतिषेधत्सु चाधर्माद्धितं चोपदिशत्स्वपि ॥ २०६ ॥ अयमप्यतिदेशः । आचार्यादन्ये उपाध्यायादयो विद्यागुरवः तेष्वेवमेव वर्तितव्यं शरीरं चैवेत्यादिकृत्या । स्वयोनिषु ज्येष्ठभ्रातृपितृव्यादिषु । नित्या वृत्तिर्गुरुवृत्तिः । १५ विद्यागुरूणां त्वाचार्यव्यतिरेकेण यावद्विद्याग्रहणम् । अधर्मादकार्यात्परदारगमनादेः प्रतिषेधत्सु वयस्येप्वपि अभ्यन्तरगत्या रूढतयाऽकार्य चिकीर्षन्यः सुहृदादिस्तम् । "आकेशग्रहणान्मित्रमकार्येभ्यो निवर्तयेत्” इति। तस्मिन्समहीनवयस्केऽपि गुरुवद्वर्तितव्यम् । हितं च विधिरूपमग्रंथकमुपदिशत्सु अथवा हितस्योपदेष्टारोऽभिनना उच्यन्ते ॥२०६ ॥
श्रेयस्सु गुरुववृत्तिं नित्यमेव समाचरेत् ।
गुरुपुत्रे तथाऽऽचार्ये गुराश्चैव स्वबन्धुषु ॥ २०७॥ श्रेयांस आत्मापेक्षया वित्तवयोविद्याद्यतिशययुक्ताः तेषु गुरुववृत्तिं यथासंभवमभिवादनप्रत्युत्थानादि सर्वदैव समाचरेत् । बहवोऽत्र शब्दा गतार्थाः प्रयुज्यन्ते । तेषां वृत्तवशात्प्रयोगो न दुष्यति । श्रेयस्वित्येतावद्वक्तव्यम् । गुरुवदित्याक्षिप्यते वृत्तिमित्यादि प्राप्तमेव तदेतत्सर्वस्मिन्नेवास्मिन्ग्रन्थे स्वयमुत्प्रेक्ष्यम् । गुरुपुत्रे तथाचार्ये । आचार्य- २५ ग्रहणेनाध्यापकत्वं लक्ष्यते । यद्यसन्निहिते गुरौ तत्पुत्रोऽध्यापयति कतिचिदहानि तदा तस्मिन्गुरुतद्वतिः । पाठान्तरम् । गुरुपुत्रेप्वथाचार्ये । आचार्यशब्दो गुणवद्राह्मणजाति
नव समाचरत् ।
१ ड-एवमेव । २ फ-गुरुपुत्रेषु चार्येषु ।
For Private And Personal Use Only