________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९७
अध्यायः]
मनुस्मृतिः । शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च ॥
नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणो गुरोर्मुखम् ॥ १९२॥ कुताश्चिदागतो गुरोर्मुखं वीक्षमाणास्तिष्ठेनापविशेन्नियम्य च शरीरं पादहस्तचालनहसितानि न कुर्यान्न किंचिद्वदेत् अनुपयोगि । बुद्धीन्द्रियाणि नियच्छेत् । यदाश्चर्यरूपं किंचिद्गुरुसकाशे न तत्पुनः पुनर्भावयेत् श्रोत्रादीन्यपि । चक्षुर्नियमस्तु गुरुक्क्रप्रेक्षणादेव सिद्धः । मनश्च नियच्छेच्छास्त्रीयान्विकल्पान्गृहकुशूलाद्यारम्भान्मनसा वर्जयेत् । उक्तस्तु 'संयमे यत्नम्' इति शक्तिप्रतिषेधार्थः । स प्रतिषेधः गुरुसन्निधौ स्वल्पोऽपीन्द्रियाणामप्रतिषिद्धेऽपि विषये प्रसरो न देयः । प्राञ्जलिरूद्धकृतकरकपोर्तः ॥ १९२ ॥
नित्यमुद्धृतपाणिः स्यात्साध्वाचारः सुसंतः॥
आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः ॥ १९३ ॥ न केवलं सूत्रकात्पाणिरुद्धर्तव्योऽपि तु वाससोऽपि । नित्यग्रहणं न तिष्ठत एवायं पाण्युद्धारो नाप्यध्ययनवेलायाम् । किं तर्हि ततोऽन्यत्रापि । साध्वाचारः साध्वनिन्द्यः आचारो वाग्व्यवहारादिः कार्यः । अश्लीलादिभाषणमसंनिधानेऽपि गुरोनित्यग्रहणान्न कर्तव्यम् । सुसंवृतः वाङ्मनश्चक्षुर्भिः नियतात्मा स्वल्पोऽपि दोषस्तं परिहरेत् । अनावृतो लोक उच्यते यो यथाकामी तद्विपरीतः सुसंवृतः । अन्ये तु मन्यन्ते वस्त्रे- १५ णाच्छादितशरीरो गुरुसन्निधौ भवेत् नोत्तरीयमवतारयेदेवं तिष्ठेत् । यदा तु गुरुणा ऽऽस्यतामित्युक्त एतेन शब्देन भूविक्षेपादिना वा विधेः प्रतिपादनार्थत्वात् प्रतिपादनं च न शब्दव्यापार एव तदाऽऽसीतोपविशेत् । अभिमुखः संमुखः ॥ १९३ ॥
हीनान्नवस्त्रवेषः स्यात्सर्वदा गुरुसन्निधौ ॥
उत्तिष्ठेल्मथमं चास्य चरमं चैव संविशेत् ॥ १९४ ॥ २० हीनं न्यूनमन्नं भुञ्जीत गुरुसंनिधौ । न्यूनता च परिमाणतः कचिवचित्संस्कारतः । यदि संस्कृतमाज्यघटितक्षीरादिव्यञ्जनं भिक्षातो लब्धं स्यात्तदा यदि गुरुणा तादृशमन्नं न भुक्तं स्यादेककाले च गुरुणा सह भोजने । यदि गुरोस्तादृशमन्नं गृहे न सिद्धं स्यात्तदा तत्तेन नाशितव्यम् । अथ गुरोरपि तादृशमन्नं स्यात्तदाऽपचयः कर्तव्यः । वस्त्रं यदि गुरोरौर्ण स्यात्तदा न कार्पासादि शिष्येण प्रावरीतन्यम् । वेष आभरणमण्डनादिः २५ सोऽपि हीनः । सर्वदा ब्रह्मचर्यात्परोऽपि । अतएव वेषग्रहणम् । न च ब्रह्मचारिणो मण्डनमिष्यते । उत्तिष्ठन्प्रथमं चास्य शय्याया राज्युपरमे आसनाद्वा उत्थानावसरं बुद्धा
१फ-कपोलः । २ फ-सुसंयतः। ३ ड-परेणापि ।
For Private And Personal Use Only