________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः] मनुस्मृतिः।
११३ मप्यादित्यादीनां नास्ति । भोजने हि स उद्दिश्यते यस्मै भोजनं दीयते । तच्च ब्राह्मणेभ्यः न चोद्देश्यमानं देवता उपाध्यायाय गां ददाति गृहं सम्मार्टीति गृहोपाध्याययोरपि प्रसङ्गात् ।
ननु च पित्र्ये कथं ब्राह्मणभोजनं तत्रापि हि न पितरौ देवताः स्युः न च होमस्य पित्र्यत्वं देवतान्तरश्रवणात् । आदित्यादिप्रीतेरिव पितृप्रीतेः प्रमाणान्तरासिद्धत्वान्न ५ विधेः संबन्धः साध्यतया ।
अत्र वदन्ति । सिद्धा ह्यत्र पितृप्रीतिः आत्मनामविनाशित्वात् पितरः सिद्धास्तेषां च शरीरसंबन्धः क्रियते । कर्माख्ये प्राधान्यमुपाध्यायाय गां ददाति तद्भोजनं ह्यत्र प्रधानम् । तस्य हि फलं श्रुतं भोजयन्पुष्कलं फलमाप्नोति । तच्च फलं पितृणां तस्य तृप्तिः स्यादिति । तृप्तिश्च प्रीतिमात्रं न मनुष्याणामिव भुजिक्रियाफलं सौहित्यलक्षणमुत्पद्यते । १० काचित्पितॄणां प्रीतिः स्वकर्मवशतो यत्र तत्र जातावुत्पन्नानाम् । प्रीतिमात्रवचनोऽयं धातुः सौहित्यं तु विशेषः सप्रमाणान्तरावसेयः ।। . न चात्रैतच्चोदनीयं पुत्रः कर्ता कथं कर्तृगामिफलम् । न हीमानि कर्माणि वैदिकानि परस्परकर्मादीनीति न्यायविदो वदन्ति । यतः पितर एवात्राधिकारिणः कर्तारश्च । अपत्योत्पादनेनैव सर्वमेतत्पितृभिः कृतम् । एवमर्थमेवासावुत्पादितो दृष्टादृष्टमुपकारं करि- १५ प्यतीति । ततश्च यथा सर्वस्वारेऽभावादौत्तरकालिकेष्वङ्गेषु ब्राह्मणाः संस्थापयत मे यज्ञमिति प्रैष्यं मृतस्य कर्तृत्वम् । एवमत्रापि द्रष्टव्यम् । एतावान्विशेषः सूत्राधिकारान्तरप्रयुक्ता जीविकार्थिनो भृतिपरिक्रीता ऋत्विजः कर्तारः । इह तु तद्विधिप्रयुक्त एव पुत्रः यथैवोत्पत्तिविधिप्रयुक्तस्य पुत्रार्थेषु पितुः संस्कारेषु अधिकारानुशासनपर्यन्तत्वात्तस्य विधेः । एवं पित्रर्थे श्राद्धादौ पुत्रस्य तथैव जीविनः पितुः " वृद्धौ तु मातापितरौ " २० इत्यवश्यं कर्तव्यम् । एवं दिष्टं गतं तस्यापि ।
न चायं वैश्वानरवत्काम्योऽधिकारः " वैश्वानरं द्वादशकपालं निर्वपेत् पुढे जाते " तस्मिन् जात एतामिष्टिं निर्वपति। "पूत एव स तेजस्व्यन्नाद इन्द्रियवान् ह भवति" इति। एवमादिपुत्रफलार्थिनोऽधिकारः पितुर्वैश्वानरे न चूडादिष्विवावश्यकः । इह तु पित्र्यमा निधनात्कार्यमिति यावज्जीविकालात्कर्तुर्वेदिकं फलमित्येतदन्यथा परिक्रियते । यथैव २५ वैश्वानरविशिष्टपुत्रवत्ता लक्षणं पितुरेव फलं नाकर्तृगामिता फलस्य एवमिहापि पुत्रस्यैव
१ पितरः इति समीचीनः पाठः । २ फ-रष्टान्तगतिस्तस्यापि इत्यपरः पाठः ।
For Private And Personal Use Only