________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६.
मेधातिथिभाष्यसमलंकृता ।
[ द्वितीयः वर्जितास्तदुपेता इति यावत् । स्वकर्मसु च प्रशस्ताः येषा यज्ञेऽधिकारो नास्त्यन्यस्मिन् शस्ते कर्मणि तत्पराः । अथ वा स्वकर्मप्रशस्तास्त उच्यन्ते ये स्ववृत्तावेव
संतुष्टा न वार्द्धषिकादिवृत्त्युपजीविनस्तेषां गृहेभ्यो भैक्षमाहरेद्याचित्वा गृह्णीयात्मयतः शुचिः ५ अन्वहमित्यनुवादः ॥ १८३ ॥
गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु । अलाभे त्वन्यगेहानां पूर्व पूर्व विवर्जयेत् ॥ १८४ ॥
सत्यप्येतद्गुणयोगे गुरुगृहे न भिक्षेत । पूर्व कुलं वंशस्ततो गुरोर्ये पितृव्यादयस्तेभ्योऽपि न ग्रहीतव्यम् । ज्ञातयो ब्रह्मचारिणः पितृपक्षास्तेषां कुले बन्धुषु च मातृपक्षेषु १. मातुलादिषु। नैवमभिसंबन्धः कर्तव्यो गुरुज्ञात्यादिष्विति यतो गुरोः कुल इति कुलशब्दे
नैव तेषां संगृहीतत्वात् । कुतस्तर्हि भिक्षेत । एतद्वयतिरेकेणान्यगेहेभ्य अलाभेऽसंभवे ऽन्यगेहानां सर्व एव यदि ग्रामो गुरुज्ञातिबन्धुभिर्याप्तो भवत्यन्ये नैव संतो, वाऽन्नं न ददति । एतेष्वपि गृहेषु भिक्षितव्यमन्याभावे प्रथमं बन्धुं मिक्षेत, तदभावे ज्ञाति, तदभावे गुरुकुलम् ॥ १८४ ॥
सर्व वाऽपि चरेद्रामं पूर्वोक्तानामसंभवे ॥ नियम्य प्रयतो वाचमभिशस्तांस्तु वर्जयेत् ॥ १८५ ॥
पूर्वोक्तानां वेदयज्ञैरहीनानामसंभवे सर्व ग्राममनपेक्षवर्णविभागं विचरेत् भ्राम्येज्जीवनाथ केवलमभिशस्तान्कृतपाकत्वेन प्रसिद्धानदृष्टपातकानपि वर्जयित्वा । तथा
च गौतमः ( अ. २ सू. ४१ ) " सार्ववर्णिकं भैक्ष्यचरणमभिशस्तपतितवर्नम् " । २० नियम वाचं भिक्षावाक्यं वर्जयित्वा आ भैक्षलाभादन्यां वाचं नोच्चरेत् ॥ १८५ ॥
दूरादाहृत्य समिधः सन्निदध्याद्विहायसि ।। सायंप्रातश्च जुहुयात्ताभिरग्निमतन्द्रितः ॥ १८६ ॥
दूरग्रहणमपरिगृहीतदेशोपलक्षणार्थम् । ग्रामात्किल दूरमरण्यं न च तत्र कस्यचित्परिग्रहः । अनुपलक्षणे हि दूरार्थे कियदूरमित्यनवस्थितः शास्त्रार्थः स्यात् । आहत्य २५ आनीय संनिदध्यात्स्थापयेत् । विहायसि गृहस्योपरि न हि निरालम्बनेऽन्तरिक्ष
निधानं संभवति । ताभिः सायंप्रातर्जुहुयात् । आहरणं तु तात्कालिकमन्यदा वेच्छया । विहायसनिधानमदृष्टार्थमित्याहुः । अन्ये तु ब्रुवते संप्रत्यानीयमानं वृक्षाद्दारु आई भवतीति गृहस्योपरि अन्यस्य वा प्रकारादेस्तत एवावगन्तव्यम् ॥ १८६ ॥
For Private And Personal Use Only