________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२ मेधातिथिभाष्यसमलंकृता ।
[द्वितीयः सरहस्य इति रहस्यमुपनिषदः सत्यपि वेदत्वे प्राधान्यात्पृथगुपादानम् ॥१६॥ वेदमेव सदाभ्यस्येत्तपस्तप्स्यन् द्विजोत्तमः ॥ वेदाभ्यासो हि विमस्य तपः परमिहोच्यते ॥ १६६ ॥ .
प्रकृतशेषतया प्राप्त एव ग्रहणार्थोऽभ्यासोऽनूद्यते स्तुत्यर्थ न पुनर्विध्यन्तरम् । सर्दा शब्दो ग्रहणकालापेक्ष एव । तपःशब्दः शरीरक्लेशजननेष्वाहारनिरोधादिषु वर्तते । इह तु तज्जन्यात्मसंस्कारो वराभिशापादिसामर्थ्य लक्षणयोच्यते । तत्तँपस्तप्स्यस्तपसाऽजयितुमिच्छन्न नाङ्गे संतापे धातुर्वर्तते । कर्मकर्तृत्वस्याविवक्षितत्वात्परस्मैपदम् । हेतुरूपो द्वितीयश्लोकार्थवादः। वेदाभ्यासो हि यावत्किंचित्प्रकृष्टं तपः ततः परं श्रेष्ठ
वेदाभ्यासस्तत्तुल्यफलतामारोप्य स्तूयते ॥ १६६ ॥ १० आ हैव स नखाग्रेभ्यः परमं तप्यते तपः॥
यः स्रग्यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम् ॥ १६७ ॥
अयमपरो वाजसनेयकस्वाध्यायविधिर्ब्राह्मणेऽर्थवादानुवादः । आ नखाग्नेभ्य एवेति संबन्धः । हशब्द ऐतिह्यसूचकः । परमशब्दात्तपसः प्रकर्षे प्रतिपन्ने नखाग्रग्रहणं
प्रकृष्टस्यापि प्रकर्षमाह । नखाग्राणि निर्जीवानि तान्यपि तपसाऽनेन व्याप्यन्ते । तपो हि १५ कृच्छ्रादिकं नखाग्राणामव्यापकत्वान्न निःशेषफलप्रदम् । इदं तु तान्यपि व्याप्नोतीति प्रशंसा ।
तप्यते तप इति । “तपस्तपः कर्मकस्यैव " (व्या. सू. ३।१।८८) इति यगात्मनेपदे । यःस्रग्व्यपि । स्रगस्यास्तीति स्रग्वी कृतकसुमदामा पुरुष उच्यते। अनेन च ब्रह्मचारिनियमत्यागं दर्शयति । परित्यज्यापि ब्रह्मचारिधर्मान् । यदि शक्तितो यावच्छनोति
स्वल्पमप्यन्वहं प्रत्यहं वेदमधीते सोऽपि प्रकृष्टेन पुरुषार्थेन युज्यते । स्तुतिरियं न २० पुनर्नियमत्यागेऽध्ययनमुच्यते ॥ १६७ ॥
योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् ॥ स जीवन्नेव शूद्भत्वमाशु गच्छति सान्वयः ॥ १६८ ॥
येषां तावत्कृत्स्नशब्दोऽङ्गपरिग्रहार्थस्तेषामनियतक्रमेऽध्ययने प्राप्ते क्रमो नियम्यते। प्रथमं वेदोऽध्येतव्यस्ततोऽङ्गानि । येषां तु वेदस्यैवासाकल्प्याशङ्कानिवृत्त्यर्थं तेषां त्रैविद्य२५ व्रतानन्तरं वेदस्यैव प्राप्तमध्ययनम् । अगृहीतेऽपि तस्मिन्नध्ययनमभ्यनुज्ञायते । यो द्विजो
वेदमनधीत्यान्यत्र शास्त्रे अङ्गेषु तर्कशास्त्रग्रन्थेषु वा श्रममभियोगातिशयं कुरुते स जीवन्नेव शूद्रत्वमाप्नोति । आशु क्षिप्रम् । सान्वयः पुत्रपौत्रादिसंतत्या सह ।
१ अ क्ष-सद्यः । ३ फ-ततस्तप्स्यन् । ३ क्ष-कर्तृत्वस्याप्यविवक्षितत्वात् । । फ-अर्थकल्प्याशङ्का ।
For Private And Personal Use Only