________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३१ मेधातिथिभाष्यसमलंकृता ।
[ द्वितीयः अयं च श्लोकार्थः । एकत्र पुरे वसन्ति दशवर्षाणि यावत्तानि मित्राणि । कलाश्चतुःषष्टिस्तद्विदां संगत्या पञ्चभिर्वषैः । स्वयोनिषु स्वल्पेनापि च कालेन सह वसतां मित्रत्वमेव । अतश्च न सर्वो वयसा तुल्यो वयस्यः किं तर्हि एतदेव समानवयस्त्वेवैतलक्षणम् । युक्तमेतत् किंतूत्तरश्लोको विरुद्ध्यते । तत्र हि जातेः प्राधान्यं न वयसः ।यदि चात्रेयता कालेन ज्यैष्ठ्यमुक्तं भवति तदा विजातीयानामप्याशक्यमानं न निवर्त्यत इति युक्तम् । पूर्वे च व्याख्यातार आधमेव व्याख्यानं मन्यन्ते ॥ १३४ ॥
ब्राह्मणं दशवर्ष तु शतवर्ष तु भूमिपम् ॥
पितापुत्रौ विजानीयाद्राह्मणस्तु तयोः पिता ॥ १३५ ॥
दशवर्षाणि जातस्य यस्य स भवति दशवर्षः । परिच्छेदकः कालः तस्य परिच्छेद्यो १. ब्राह्मणः श्रुतः। न च तस्योच्चनीचतादि कार्यादि वा कालेन परिमातुं शक्यम् । किं तर्हि तदीया
काचित्क्रिया सा च जन्मनः प्रभृति नित्यसमवायिनी प्राणधारणलक्षणैव । एवं शतवर्षमिति । पितापुत्रौ तौ द्रष्टव्यौ । तयोः संप्रधार्यमाणयोर्ब्राह्मणः पिता । चिरवृद्धेनापि क्षत्रियेण स्वल्पवर्षोऽपि ब्राह्मणः प्रत्युत्थायाभिवाद्यश्चेति प्रकरणार्थः ॥ १३५ ॥
वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी । १५ एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ १३६ ॥
उक्तं जातेरुत्कर्षहेतुत्वम् । हीनजातीयेनोत्तमजातीयः पूज्यः । इदानीं समानजातीयानां य अभिवादनादिपूजाहेतवस्तेषां बलाबलमुच्यते । तत्र वयसः पुनरभिधानं बलाबलार्थम् । वित्तादिसंबन्धोऽत्र सर्वत्र पूजाहेतुः । वित्तवत्त्वं बन्धुमत्त्वं मानस्थानमित्यय
मत्रार्थः । (न) विशिष्टता बन्धुतैव पितृव्यमातुलादिरूपता मानकारणं बन्धुमान्यो बहुबन्धुः २० स पूज्यः । वयः प्रकृष्टमिति ज्ञेयम् । ईदृश एव चार्थे प्रायेणायं प्रयुज्यते । “ पित्रा
पुत्रो वयःस्थोऽपि सततं वाच्य एव सः" इति। यावच्च वयः पूजाहेतुः तदुक्तमेव दशाब्दाख्यमिति । कर्म श्रौतं स्मार्त तदनुष्ठानपरता । विद्या सान्ता सोपकरणवेदार्थज्ञानम् ।
___ ननु विद्वान्यजते विद्वान्याजयतीत्यविद्यस्य कर्मानुष्ठानानधिकाराद्विद्यया विना
कथं कर्मणां मानहेतुता ? नैष दोषः । प्रकर्षोऽत्राभिप्रेतः ।अतिशयवती विद्या मानहेतुः । १५ स्वल्पविद्यस्याप्यनुष्ठानोपपत्तिः। यो यावज्जानाति स तावत्यधिक्रियते । न विद्याया वाचनिक
मधिकारहेतुत्वमपि तु सामर्थ्यलक्षणम् । अविदितकर्मस्वरूपो ह्यवैद्यस्तिर्यकर्मा क्वाधिक्रियताम् ? शक्यं ह्यनेन कतिचित्स्मृतिवाक्यान्युपश्रुत्य जपतपस्यनुष्ठातुम् । अग्निहोत्रादिकर्मणां तु वेदवाक्यावबोध उपकरोति । तत्रापि यो यावज्जानाति स तावत्यधिक्रियते। अग्निहोत्रवाक्यानां योऽर्थ वेत्ति स तत्राधिक्रियते । क्रत्वन्तरज्ञानं न तत्रोपकारकम् ।
For Private And Personal Use Only