________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
अन्ये तु गुरुपत्न्या मातुश्च वृत्तिभेदं मन्यन्ते। गुरुपत्न्याः पूजाज्ञाद्यावश्यकम्। मातुस्तु शैशवात्वात्सल्येनान्यथात्वमपि । लालनात्तत्रोभयापदेशान्मातृप्वसुः पितृष्वसुश्च व्यवस्था । शैशवे लालनं तुल्यमेव स्वस्यां स्वसरि । अतीतशैशवस्य तु गुरुपत्नीवत्संपूज्यत्वमिति । न चानेनैवैतत्सिध्यति असति हि वाक्यद्वये मातृवद्वत्तिरित्येतावता प्राकरणिकी अभिवादननिवृत्तिरेव विज्ञायेत ॥ १३३ ॥
दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् ॥.
त्र्यब्दपूर्व श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु ॥ १३४ ॥
अथ पुनः स्नेहवृत्तिरतिदिश्यते। उक्तं पूर्व “प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयतीति"। तत्र कियद्भिर्वः स्थाविर्य भवति । लोके हि शिरः पालित्ये स्थविरव्यवहारस्तन्निरूपणार्थमिदम् । दशभिर्वर्जन्मनोऽधिकैरपि पौराणां सख्यमाख्यायते । तेन दशवर्षाधिको १० ज्येष्ठो भवति अपि तु मित्रवद्वयवहर्तव्यः यथोक्तं भो भवन्निति वयस्येति । दशभ्यो वर्षेभ्य उर्ध्व ज्येष्ठः । आख्यानमाख्या । दशाब्दा आख्या यस्य सख्यस्य। त्रिपदो बहुव्रीहिः। आख्यानिमित्तत्वाद्वर्षाणां सामानाधिकरण्यं निमित्तनिमित्तिनोर्भेदस्याविवक्षितत्वात् । एतावांश्च समासान्तर्भूतोऽर्थो यः पूर्वजो दशवर्षाणां यावत्स सखैव भवति । पुरे भवाः पौराः तेषाम् । पुरग्रहणं प्रदर्शनार्थ ग्रामवासिनामपि । एष एव न्यायः । ये केचिदेकस्मिन् १५ ग्रामे सन्ति तान्यः कश्चित्परस्परप्रत्यासत्तिहेतुर्विद्यते ते सखायः। ये तु कलां कांचन विभ्रति शिल्पगीतवाद्यादिकां तेषां पञ्चवर्षाणि योऽधिकः स सखा तत ऊर्ध्व ज्येष्ठः । त्रयोऽब्दाः पूर्वे यस्य तच्छ्रोत्रियाणां सख्यम् । अल्पेनापि कालेन स्वयोनिध्वेकवश्येषु कतिचिदहानि योऽधिकः स ज्येष्ठः । कियान्पुनः स्वल्पकाल: न तावदब्दः । ज्यब्दपूर्वमिति निर्दिश्याल्पेनेत्युच्यमानस्ततो न्यूनः प्रतीयते । एकवचननिर्देशाच्च २० न वर्षद्वयं नाप्येकोऽब्दः स्वल्पेनेति विशेषणानुपपत्तेः। परिच्छिन्नपरिमाणो ह्यब्दवाच्योऽयस्तस्याहोरात्रमात्रेण न्यूनस्य नाब्दत्वमस्ति । तस्मादल्पेनेति कालसामान्यमपेक्षते । संवत्सरादवरश्च तस्य विशेषः । अपिशब्दश्चैव शब्दस्यार्थे द्रष्टव्यः । अल्पेनैव कालेन सख्यं बहुना तु ज्येष्ठत्वमेव । एतच्च समानगुणानां समाननातीयानां च द्रष्टव्यम् । एतेन लौकिकं स्थविरलक्षणं निवर्तितसापेक्षिकमाश्रितम् ।
__ अन्ये तु व्याचक्षते । नानेन स्थविरत्वं लक्ष्यते किं तर्हि सखित्वमेव । यथाश्रुतत्यागेन स्थविरलक्षणं स्यात् । इयता कालेन सखा परतस्तु ज्येष्ठ इति ।
१-म-वासभ्येन। २ उ-क्ष-उभयोपदेशात् । ३ फ-यथाश्रुतार्थत्यागेन ।
For Private And Personal Use Only