________________
Shri Mahavir Jain Aradhana Kendra
१३०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[ द्वितीयः
सर्वानेव प्रति पूर्वाभिभाषिता यथार्हांीऽभिवादनशीलता न पुनरभिवादनशब्दोच्चारणमेव । शीलशब्देन प्रयोजनापेक्षाभाव उच्यते । नित्यं वृद्धानुपसेवते प्रियवचनादिना । यथाशक्त्या ह्युपकारेण चाराधयते । तस्य चत्वारि संप्रवर्धन्ते । आयुर्धर्मोऽमुत्र स्वर्गादिफलपादपः । यशोबले च प्रागुक्ते । अर्थवादोऽप्ययं फलावगमहेतुः ॥ १२१ ॥
अभिवादात्परं विप्रो ज्यायांसमभिवादयन् ।।
असौ नामाहमस्मीति स्वं नाम परिकीर्तयेत् ॥ १२२ ॥
येन शब्देन परः संबोध्यते आशिषं प्रति प्रयोज्यते कुशलप्रश्नं वा कार्यते सोऽभिवादः । अस्मादभिवादादभिवादप्रतिपादकाच्छब्दात्परमव्यवहितपूर्वं शब्दमुच्चारयेत् । असौ नामाहमस्मीत्यसाविति सर्वनाम सर्वविशेषप्रतिपादकमभिमुखीकरणार्थोऽयमीदृशः १० शब्दप्रयोगः मया त्वमभिवाद्यसे आशीर्वादार्थमभिमुखीक्रिय से ततोऽध्येषणामवगम्य प्रत्यभिवादमाशीर्दानादिकर्तुमारभते । न च सामान्यवाचिना सर्वनाम्ना प्रयोज्यमानेनैतदुक्तं भवतीदं नामधेयेन मयाऽभिवाद्यसे इत्यतोऽध्येषणाम नवबुध्य कस्याशिषं प्रयुङ्क्ताम् ।
अपि च स्वनाम परिकीर्तयेदिति श्रुतम् । तत्रासौ देवदत्तनामाऽहमित्युक्तेनाभिवादनं प्रतिपद्येत । असावित्येतस्य पदस्यानर्थक्यादर्थानवसायः । स्मृत्यन्तरतन्त्रेणापि व्यवहरन्ति १५ च सूत्रकाराः । यथा पाणिनिः (व्या.सू.२।३।२) । 'कर्मणि द्वितीयादि' शब्दैः इहाप्यसाविति । 'स्वं नामातिदिशतेति' यज्ञसूत्रेऽपि परिभाषितम् । यद्येवं स्वं नामेत्यनेनैव सिद्धेऽसौ नामेत्यनर्थकं नामशब्दप्रयोगार्थम् । कथं स्वं नाम कीर्तयेदिदं नामाहमिति । अनेन स्वरूपेणाहमस्मीति । समानार्थत्वाद्विकल्पं मन्यते ।
अत्र श्लोक एतावदभिवादनवाक्यस्य रूपं सिद्धम् । अभिवादये देवदत्तनामाऽहं २० भोः । उत्तरेण श्लोकेन भोरित्येतद्विधास्यते । ज्यायांसमिति वचनात्समहीनानामप्यभिवादनमस्ति न त्वयं प्रकार ः ज्यायोविषयत्वादस्य ॥ १२२ ॥
नामधेयस्य ये केचिदभिवादं न जानते ||
तान्प्राज्ञोऽहमिति ब्रूयात् स्त्रियः सर्वास्तथैव च ॥ १२३ ॥
वित्ताद्याधिक्येनाविदुषोऽपि यथाविध्यभिवाद्यतायां प्राप्तायां तं निवृत्त्यर्थमिदम् । ये २५ केंचिदविद्वांसो नामधेयस्य संस्कृतस्योच्चारितस्याभिवादमभिवादार्थम् । अभिवादिता एतेन वयमित्यवैय्याकरणा न जानते संस्कृतं नावबुध्यन्ते तान्प्राज्ञो नारीश्चाभिवाद्याः । एतेन संस्कृतमुच्यमानं प्रतिपद्यते । तत्र विध्येकदेशं स्वनामग्रहणं हित्वाऽभिवादयेऽहमित्येतावदेव ब्रूयात्तदपि चेन्नावबुध्यन्ते लौकिकेनापभ्रंशेनाऽप्यभिवाद्या इत्येवमर्थे
१ ड-क्ष-अभिवादपरो ।
For Private And Personal Use Only