________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिमाष्यसमलंकृता ।
[द्वितीयः नैत्यके नास्त्यनध्यायो ब्रह्मसत्रं हि तत्स्मृतम् ॥ ब्रह्माहुतिहुतं पुण्यमनध्यायवषद्कृतम् ॥ १०६ ॥
पूर्वविधिशेषोऽयमर्थवादः । एतेन हेतुना नैत्यके नास्त्यनध्यायो यतो ब्रह्मसत्रं तत्स्मृतं सततप्रवृत्तं सत्रं यथा सहस्रसंवत्सरादिसत्रं न कदाचिच्छिद्यत इत्यतः सत्रमेवमिदमपि ब्रह्माध्ययननिर्वयं ब्रह्मसत्रम् । सत्रत्वाच्च न कदाचिद्विच्छेत्तव्यम् । विच्छेदे हि सत्रत्वं न स्यात् । सत्रत्वमिदानी रूपकभङ्ग्या योनयति । ब्रह्माध्ययनमाहुतिहुतमन्यत्सत्रं सोमाहुत्या हूयते । जुहोतिरनिवृत्तौ वर्तते । अनेकार्थात्वाद्धातूनाम् । ब्रह्मशब्देन तद्विषयाध्ययनक्रिया लक्ष्यते। ब्रह्माध्ययनमाहुतिरिव "उपमितं व्याघ्रादिभिरिति" (व्या. सू. २।१।५६) . समासः । अनव्याये यदध्ययनं तेन वषट्कृतं यथा याज्यान्त अविच्छेदो वषट्कारेण १० क्रियत एवं चतुर्दश्याद्यनध्यायाध्ययनं वषटकारस्थानीयम् । वषट्शब्देन वौषट्शब्दो लक्ष्यते । तेन कृतं युक्तं संस्कृतम् । साधनंकृतेति समासः ॥ १०६ ॥
यः स्वाध्यायमधीतेऽब्दं विधिना नियतः शुचिः ॥ तस्य नित्यं क्षरत्येष पयो दधि घृतं मधु ॥ १०७ ॥
प्रकृतविधिशेषोऽयम् । स च नित्यः समधिगतः नित्ये च फलश्रवणमर्थवादो न च १५ विधिविभक्तिर्विद्यते। येन “एकस्य तूभयत्वे संयोगः पृथक्त्वमि"त्यनेन न्यायेनाधिकारान्तर.
हेतुः पयःप्रभृतिः स्यात् । लब्धे च नित्येऽधिकारे रात्रिसत्रन्यायोऽपि नास्ति येन पय आदीनि निष्फलत्वेन कल्पेरन् । तस्मादर्थवाद एवायम् । अधीयानस्य लोकपक्त्या प्रतिग्रहादिना गोलाभात्पयःप्रभृतेः प्रक्षरणानुवादस्यालम्बनम् । स्वाध्यायं वेदमधीतेऽब्दं संवत्सरं
विधिना प्राकूलाध्यासनेन नियतः संयन्तेन्द्रियः शुचिः स्नानादिना तस्य पुरुषस्य २० नित्यं यावज्जीवं क्षरति स्रवति ददाति । एषः स्वाध्यायः पयोदधीति । अन्ये तु
धर्मार्थकाममोक्षान् पयआदिभिः शब्दैरभिहितान्मन्यन्ते । पयः शुद्धिसामान्याद्धर्मः, दधि पुष्टिहेतुत्वादर्थः, स्नेहसामान्यात्घृतं कामः, सर्वरसैक्यान्मधु मोक्षः। यावान्कश्चन पुरुषार्थः स सर्वो वेदाध्ययनात्संवत्सरेणैव प्राप्यते किं पुनर्बहुना कालेन ? अर्थवादत्वात्पय आदिशब्दानां कोऽर्थो युक्त इति नाभिनिवेष्टव्यम् ॥ १०७ ॥
अग्नीन्धनं भैक्षचर्यामधःशय्यां गुरोहितम् ।
आ समावर्तनात्कुर्यात्कृतोपनयनो द्विजः ॥ १०८ ॥
सायंप्रातः समिद्भिरग्नेरादीपनमग्नीन्धनम् । अपर्यकारोहणमधःशय्या । न तु स्थण्डिलशायित्वमेव । गुरवे हितमुदकुम्भाद्याहरणं शुश्रूषणलक्षणम् । यत्तु तदुपकारकरणं १ "कर्तृकरणे कृता बहुलम् " (व्या. सू. २॥१॥३२ )। २ जैमिनीये अ, ' पा. ३ सू. ५.
For Private And Personal Use Only