________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
मनुस्मृतिः । अपां समीपे नियतो नैत्यकं विधिमास्थितः ॥
सावित्रीमप्यधीयीत गत्वाऽरण्यं समाहितः ॥ १०४ ॥ अयमपरः स्वाध्यायविधिः प्रकरणान्तरे श्रुतत्वात्पूर्वाद्रहणार्थाद्भिद्यते । बहिर्गामान्निर्जनो देश अरण्यं तद्गत्वा प्राप्यापां समीपे नदीवाप्यादिस्थाने तदभावे कमण्डल्वादिभाजनस्थानामपि । नियतः शुचिर्यत्नवान्वा । समाहितः ५ परित्यक्तचित्तव्याक्षेपः । सावित्रीमप्यधीयीत । यदि बहुसूक्तानुवाकाध्यायादि कयाचिकार्यातिपत्त्या न शक्यते । नैत्य विधिमास्थितः । नित्य एव नैत्यकः । नित्योऽयं विधिरित्येवं स्थितप्रज्ञः । ग्रहणार्थश्च स्वाध्यायाध्ययनविधिः प्रकृतिः अयं विकारः संस्तदीयान्धर्मान्गृह्णाति । तेन ब्रह्मणः प्रणवं “प्राकूलान्" इत्यादिधर्मो भवति । __अन्ये तु विधिविधा प्रकार इतिकर्तव्यतेत्यादि चक्षते । नित्ये ब्रह्मचारिणाऽवश्य. १० कर्तव्ये स्वाध्यायाध्ययनविधेतिकर्तव्यता तामाश्रितः । अस्य तु विधेस्तदा नित्यत्वं ब्रह्मसत्रं हि तत्स्मृतमित्यादिवाक्येभ्योऽवसातव्यम् । आद्यमेव व्याख्यानं युक्तरूपं दृश्यते । न हि विधिशब्दः प्रकारवचनतया प्रसिद्धः । यदि च नैत्यकशब्देन ब्रह्मचारिणो विधिरुच्यते तदा " नैत्यके नास्त्यनध्यायः " इत्यत्रापि नैत्यकशब्देन तस्यैवाभिधानं स्यात्ततश्चानध्यायनिषेधस्तत्रैव न प्रसज्येत ॥ १० ॥
वेदोपकरणे चैव स्वाध्याये चैव नैत्यके ॥
नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि ॥ १०५॥ उपकरणमुपकारकं वेदाङ्गं कल्पसूत्रनिरुक्तायुच्यते । तस्मिन्पठ्यमानेऽनध्यायेऽप्य. नुरोध आदरो नास्ति । अनध्याये होममन्त्रेषु चैव ह्यनध्याया नादरणीया। अनध्यायेष्वध्येतव्यम् । न निरोध इति वा पाठः । निवृत्तिरनध्यायेष्वध्ययनस्य नास्ति । यद्यप्य- २० ध्ययनविधिधर्मोऽनध्यायेष्वनध्ययनं, अध्ययनविधिश्च स्वाध्यायविषयः, स्वाध्यायश्च वेदो न च वेदशब्दवाच्यान्यङ्गानि, तथापि वेदवाक्यमिश्रत्वबुद्धिः स्यादिति स्पष्टार्थमुच्यते । दृष्टान्तो वाऽयम् । वेदाङ्गेप्विव वेदेऽप्यनध्यायो नास्ति । होममन्वेष्वग्निहोत्रहोमे ये मन्त्रा अन्यस्मिन्वा सावित्रादिशान्तिहोमे । एतच्च प्रदर्शनार्थम् । शश्वजपप्रैषादिमन्त्राणां कर्माङ्गानां वैदिकवाक्योच्चारणमात्रधर्मोऽनध्यायानध्ययनं स्वाध्यायनविधिप्रयुक्त इति मन्यमानो २५ होमादिमन्त्रेषु चतुर्दश्यादिष्वनुच्चारणं प्रपद्येत यः स न्यायसिद्धेनार्थेनानूद्यमानेन प्रतिबोध्यते । स्वाध्यायाध्ययनविधिप्रयुक्तमनध्यायानुक्रमणं न वेदधर्मस्ततो नास्ति कर्माङ्गमन्त्रेष्वनध्यायः। नैत्यके स्वाध्याये पूर्वेण वाक्येन सर्वाश्रमिणां विहिते नित्ये स्वाध्यायविधौ ॥१०॥ .
१फ-प्रकरणाद्भिद्यते । २ फ-तदीयाद्धर्मात् ।
For Private And Personal Use Only