________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२१
अध्यायः]
मनुस्मृतिः। समर्पितत्वात् । य एव हि संध्याकालस्यारम्भः स एव तद्विधेः श्रोत्रियस्यापि। न हि पूर्णमास्यादिकालवदीर्घः संध्याकालो यदि विलम्बः स्यादुर्लक्षो ह्यसावतिसूक्ष्मत्वात्तुलान्तरयोरिव । नामोन्नासावलक्ष्यपौर्वापर्यावधिनिवासोऽह्नश्च । अतिशीघ्रगतिभंगवान्भास्करस्तस्य यथा निर्भुक्ते राशौ राश्यन्तरसंक्रमणं तु त्रुटिमात्रकालमिच्छन्ति ज्योतिषिकाः । एवं दिवसारम्भावसानयारेप्युदयास्तमयौ । प्रागुदयाद्रात्रिरुदितेऽहः अनेन च नास्ति संध्या। ५ आदित्योदयेनैव रात्रिविरामात् । अत एवोदयास्तमयसमीपयोरनुष्ठानप्रवृत्तिः । स्पष्टे च सूर्ये नक्षत्रेषु च निवृत्तिर्यतो य इयन्तं कालमुपास्ते तेनावश्यं मुख्ये काले विधिनिर्वतितो भवति । अत एव च यावान्सावित्रः कालः सेह संध्याऽभिप्रेता न ज्योतिःशास्त्रगणिता सा चोक्ता पुरस्तात् ।
यद्येवं येषामथमेवाग्निहोत्रकालस्तेषां संध्याविधेरभावः प्रसक्तः । केयं परिनोदना १. श्रौतेन स्मार्तस्य बाधो युक्त एव । गृह्याग्निहोमेन विकल्पितम् । नैव चात्र :विरोधः । तिष्ठताऽपि शक्यं होतुमासीनेन च ।
ननु च न केवले स्थानासने संध्ययोर्विहिते किंतु त्रिकनपोऽपि । तच्च सावित्री जपन्कथं होममन्त्रमुच्चारयेत् । अस्तु जपस्य बाधः प्रधाने तावत्स्थानासने न विरुध्येते । 'गुणलोपे च मुख्यस्ये' त्यनेन न्यायेन जपस्याङ्गत्वाबाधो युक्तः तयोश्च प्रधानत्वं साक्षा- १५ द्विधिसंबन्धात्तिष्ठेदासीत वेति च । जपस्य तु गुणत्वं शत्रन्तत्वाज्जपतेर्लक्षणत्वावगमात् । अधिकारसंबन्धश्च स्थानासनयोरेव । " न तिष्ठति तु यः पूर्वी ” तथा “ तिष्ठनैशमेनो व्यपोहतीति " ( अग्रे श्लो० १०३।१०२)। ____ यत्तु केनचिदुक्तं तिष्ठतिरत्र गुणः प्रधानं जपकर्म ततो हि फलमश्रौष्मेति । तत्रोच्यते । नैवायं कामिनोऽधिकारः । कुतः फलश्रवणं यत्तु प्रणवादिवाक्ये ' वेदपुण्येन २० युज्यत ' इति फलानुवादभ्रमः स तत्रैव निर्णीतः । तस्मात्स्थानासने प्रधाने ।
अथवा अग्निहोत्रिणः सकृत्सावित्री जपिप्यन्ति त्रिरावर्तयिष्यन्ति वा । न तावताऽग्निहोत्रस्य कालातिपत्तिः । अश्नन् सायं विनिर्मुक्त इति न तावता विहन्यते । अनशब्दः चिरकालवचनः । तावता च कृतः संध्यार्थो भवति । अर्कदर्शनपर्यन्तता ह्यङ्गमेव । उदितहोमिनां कृतसंध्यानामेवाग्निहोत्रहोमः ।
गौतमेन तु · सज्योतिष्याज्योतिषो दर्शनादिति ' (अ.२ सू. १७) सूत्रस्यार्थः । एतावान्कालः सध्योच्यते । न विध्यङ्गम् । तत्रैतावति काले नास्त्यावृत्तिः । यथा ' पौर्णमास्यां यजेतेति ' न कालानुरोधेन कर्मण आवृत्तिः, तथा पूर्वी संध्यां सनक्षत्रां पश्चिमां
१फ-कालान्तरयोरिव । २ जै. अ. १. पा. २ सूत्र ६३ । फ-प्रमाणवादिवाक्ये।४-अनः । ५फ-विनिहन्यते । ६ फ-म वाऽप्यङ्गम् ।
For Private And Personal Use Only