________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भध्यायः]
मनुस्मृतिः ।
तावदयं प्रकृतः स्वाध्यायविधिस्तस्य नार्थावबोधादृते किंचित्फलमस्त्यश्रुतत्वादृष्टत्वाच्चार्थावबोधस्य कल्पनाऽपि नास्ति । यश्च गृहस्थादीनां विधिः “अहरहः स्वाध्यायमधीयीत" इति सोऽपि नित्य एव । यत्तत्र फलश्रवणं 'पयोदधि घृतं मधु'इतिसोऽर्थवाद एव तस्मान्नायं विधिः। विधौ हि सर्वमेतद्विवक्षितव्यम् । यदा त्वयमर्थवादस्तदा जपन्निति प्रकृतमध्ययनमुच्यते वेदपुण्येनेत्येतदपि यथाकथंचिन्नीयते । अत्रोच्यते । वाक्येन प्रकरणं बाध्यत इत्युक्तमेव यत एव वेदवित्पदं संध्यापदं च न प्रकृतविषयतयाऽभ्येति तत एवान्यत्रायं विधिः। संध्ययोरेतत्रयं जपेदित्येतावान्विधिः । वेदवित्पदमनुवदिप्यते । गृहस्थादीनां वेदवित्त्वस्य संभवात् ब्रह्मचारिणो वेदवित्त्वं न संभवतीति चेत्किं तदीयेन संभवेन । यथा प्राप्तानवादे हि सर्वाश्रमिणामधिकारः कर्तृविशेषणे हि वेदवित्पदे ब्रह्मचारिणो नाधिकारः स्यात्कथं पुनरस्यानुवादः वाक्यभेदप्रसङ्गात् । विधौ संध्याविधौ प्राप्त प्रणवव्याहृतयस्तावदप्राप्तास्तत्र विधा- १० तव्या । तत्र यद्यपरं वेदविदि विधीयते तदा वाक्यभेदः स्यात् प्राप्ते हि कर्मणि नानेकाविधानं संभवति। प्रणवव्याहृतीनां तु नानुवादः संभवति । तेनायमत्र वाक्यार्थः। संध्ययोयत्सावित्री जपेदित्युक्तं तत्रायमपरो गुणः प्रणवव्याहृतिपूर्विकां तां जपेत् । विप्रग्रहणं च तदा प्रदर्शनार्थमेव । यदप्युक्तं फलमत्र श्रूयते नित्यश्चायं विधिः संध्यायाः को नामायं विरोधः। नित्य एव तस्मिन्गुणे कामो भविष्यति । प्रणवव्याहृतिगुणकात्तस्मादिदं फलमिति। १५ यथा गोदोहनप्रणयनकादग्निहोत्रात्पशवः फलम् । " गोदोहनेन पशुकामस्य प्रणयेत्" इति वाक्यसामर्थेन । अध्येतुश्चैतदुक्तं न त्वयं काम्यो विधिः स्मृत्यन्तरे हि नित्य एवायं विधिः स्पष्ट एवोक्तो “गायत्रीं शिरसा सार्धे जपेद् व्याहृतिपूर्विकाम्" इति। फलानामवगमे भवतैवोक्तः ।
___ अयं ह्यों वेदपुण्येनेति । वेदे यत्सन्ध्योपासनात्पुण्यमुक्तं तेन त्रिकमेतज्जपन्यु- २० ज्यते। न केवलं गायत्रीम् । पुण्यं च धर्मः वेदमूलत्वात्स्मृतीनां स्मृत्युक्तमपि वेदपुण्यतया व्यपदिश्यते । वेदस्य पुण्यं वेदपुण्यं किं च वेदस्य पुण्यं यत्तेन प्रतिपाद्यते पठ्यमानाद्वेदाद्यजायते तदपि शक्यते तस्येति वक्तुम् , किंत्वसाधारणत्वात्प्रतिपाद्यमेव युक्तं व्यपदेष्टुं नोत्पाद्यं यागादयो धर्ममुत्पादयन्ति । प्रतिपादकस्तु वेद एव येऽप्यन्त्यस्य पादस्य सामर्थ्यमाहुः । यदुक्तं 'नित्यस्वाध्याय' इति तत्र संध्यायां त्रिकजपादेव कृतार्था भवन्तीति २५ सदप्यसत् । एवं सति तेन विधिना विकल्पेत । तत्र च पाक्षिको नित्यस्वाध्यायताया पाधः स्यात् । न चाबाधे संभवति बाधोऽभ्युपगंतव्यः । एतदक्षरमित्योंकारस्य प्रतिनिर्देशः ।
ननु च नैतदेकमक्षरं द्वे वा त्रीणि वा । उच्यते । अक्षरशब्देन केवलं स्वर उच्यते। व्यञ्जनसंयोगश्च । तत्रेह यादृशः प्रकृतः तादृशस्याभिधानम् । एतां च "तत्सवितु
१फ-स चाश्रमिणां ।
For Private And Personal Use Only