________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५
११.
मेधातिथिभाष्यसमलंकृता ।
[ द्वितीयः
तु पठितम् (अ. १ सू.५०) । " प्राणायामास्त्रयः पञ्चदश मात्रा" इति । मात्राशब्देन चाविकृतस्य स्वरस्याकारादेर्यावान्कालः स उच्यते तत्र विरोधात्स्मृत्यन्तरोक्तः कालो नास्ति । न च मन्त्रस्मरणं तत्रानोंकारा अपि प्राणायामाः सन्तीति नेतरेतराश्रयदोषापत्तिः । तत ॐकारमईति कर्तुमिति शेषः । यदाऽयं समुदाय एव रूढिरूपेण प्रणववचनः । यदा तु करणं कारः । ॐमित्येतस्य कार उच्चारणमोङ्कारस्तदा नास्ति पदान्तरापेक्षा । प्रणवशब्देन कर्तव्यतामुक्त्वाऽत्रोंकारमित्यनुवदत्यत एतावेकार्थौ । तथा च दर्शितम् ॥ ७५ ॥ अकारं चाप्युकारं च मकारं च प्रजापतिः ।। वेदत्रयान्निरदुद्भर्भुवः स्वरितीति च ।। ७६ ।।
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वस्य विधेरर्थवादः । अक्षरत्रयसमाहाररूप ॐकारस्तत्रैकैकस्य व्युत्पत्तिमाह । १० वेदत्रयात्रिभ्यो वेदेभ्यः निरदुहदुद्धृतवान्यथा दघ्नो घृतमुद्रियते । न केवलमक्षरत्रयंयावदिदम् । अपरं शूर्भुवःस्वरिति ॥ ७६ ॥
त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् ॥
तदित्यृचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥ ७७ ॥
N
अयं “तत्सवितुर्वरेण्यम्” इत्येतस्याः गायत्र्या उत्पत्त्यर्थवादो विधानार्थः । पूर्वश्लोके १५ चार्थवादादेव व्याहृतीनामपि विधानम् । क्रमस्तु पाठावगम्यः वक्ष्यति च । “ एतदक्षरमेती च जपन्व्याहृतिपूर्विकाम्” इति । दूदुदुद्धृतवानिति । यद्यपि तदित्येतत्प्रतीकेन तत्सविर्तुवृणीमह इति वा शक्यते लक्षयितुं न तु सा त्रिपदेति । त्रिपदैव ग्राह्या त्रिपदा चैव सावित्रीति कश्यपादयोऽपि प्रजापतयः सन्त्यतो विशिनष्टि । परमेष्ठीति । हिरण्यगर्भः स हि परमे स्थानेऽनावृत्तिलक्षणे स्थित आदरातिशयार्थं चैतत्सावित्र्याः २० साक्षात्किलेयं सर्वमुख्येन प्रजापतिना वेदेभ्यः समुद्धृतेति ॥ ७७ ॥
एतदक्षरमेतां च जपन् व्याहृतिपूर्विकाम् || संध्ययोर्वेदविद्विमो वेदपुण्येन युज्यते ॥ ७८ ॥
सत्यपि स्वाध्यायविधिप्रकरणैकवाक्यात्संध्याजपविधिरयं तत्र गायत्र्या अनुवादः प्रणवव्याहृतीनामप्राप्तविधिः ।
२५ अ कश्चिदाह । नायं संध्याविधिरप्रकरणात् । विधिर्हि भवन्ब्रह्मचारिणः स्यात्तस्य प्रकृतत्वात् । न च तस्य संभवतीह हि वेदविदित्युच्यते । न च तस्य प्रथमोपनीतस्य वेदवित्त्वमस्त्यपि च फलमत्र श्रूयते । वेदपुण्येन युज्यते । नित्यस्यसंध्योपासनविधिः न फलार्थः । न चैतद्विद्मः किमिदं वेदपुण्यं नाम फलं येन योगोऽयं जप उच्यते । यदि तावद्वेदाध्ययनत्वाद्यत्पुण्यमभिप्रेतं तदवाप्तिर्वेदपुण्येन योगोऽभिप्रेतस्तत्र यः १ - निरबृहत् । २ अग्रे ७८ श्लो
For Private And Personal Use Only