________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता।
[द्वितीयः . अग्रतः स्थितेन संमुखेन गुरोरुपसंग्रहणं कर्तव्यम् । तत्र वामो दक्षिणमार्ग नीयते,दक्षिणो वाममित्येवं सव्येन सन्यः स्पृष्टो भवति, दक्षिणेन च दक्षिण इत्येष पाणिव्यत्यासः । __अन्ये तु विन्यस्तपाणिनेति पठन्ति । स्पर्शादेव च विन्यासे सिद्धे नाग्नितप्तायः
पिण्डस्पर्शनवद्दाहभयादगुल्यग्रमात्रेण स्पर्शनं न कर्तव्यमपि तु हस्तौ विन्यसितन्यौ ५ निधातव्यौ पीडनं तु पीडाकरं निषिद्धमिति वर्णयन्ति ॥ ७२ ।।
अध्येष्यमाणं तु गुरुर्नित्यकालमतन्द्रितः॥
अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चारमेत् ॥ ७३ ॥ __ अध्येष्यमाणमित्यादीनि प्राग्व्याख्यातानि पदानि गरोरयं नियोगः । गरोर्यदा माणवकोऽध्यापयितुमभिलषितस्तदाअधीष्व भो इत्यामन्त्रायितव्यः । अनामन्त्रितेन न गुरुः १० खेदयितव्य ‘उपदिशानुवाकमिति' । उक्तं च। “आहूतश्चाप्यधीयीतेति"। विरामोऽस्त्वि
त्येतं शब्दं समुच्चार्यारमेत् निवर्तेत । कः गुरुरेव । प्रथमान्तनिर्देशात् । अथवा गुरुणोत्सृष्टो निवर्तेत । न स्वेच्छया । एवं च तदाख्यायते । यदा गुरुर्विरामोऽस्त्विति ब्रूयात्तदा विरमेब्रह्मचारी।
अन्ये त्वध्येतृमात्रस्य शिष्याणामुपाध्यायस्य च उपरमणकाले धर्ममिममिच्छन्ति । १५ तथा च स्मृत्यन्तरम् । " स्वाध्यायमधीत्य विरमणकाले प्रदेशिन्या पृथिवीमालभ्य
स्वस्तीति ब्रूयाद्विस्पृष्टमिति सामसु विरामः परमास्वृक्षु आरमस्त्वथर्वसु"। अतन्द्रित अनलसः। तन्द्राऽऽलस्यं तद्योगात्पुरुषस्तन्द्रित इत्युच्यते । त्यक्त्वाऽऽलस्यमतन्द्रितः । अनुवादश्चायम् । नात्र तन्द्राश्रमः । न त्वियमाशङ्का कर्तव्या। य अतन्द्रितस्तस्यायं 'विधिः । आलस्यवतस्त्वन्यः ॥ ७३॥
ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा ।। . स्रवत्यनोकृतं पूर्व परस्ताच विशीर्यति ॥ ७४ ॥
अत्रापि पूर्वोक्तेन न्यायेन ब्रह्मण आदावन्ते च प्रणवं कुर्यात् । ब्रह्मविषयाया अध्ययनक्रियाया इति द्रष्टव्यम् । प्रणवशब्द ॐकारवचनः । स्तथा च वक्ष्यति । स्रवत्यनो
कृतमिति । सर्वदा ग्रहणमध्ययनविधिमात्रधर्मो यथा स्यादितरथा प्रकरणाद्रहणार्थ एव २५ ब्रह्मचारिणः स्यात् । अस्मिंस्तु सति योऽप्यविस्मरणार्थों यच्च “ अहरहः स्वाध्यायमधीयीत"
इति गहस्थादीनां तत्र सर्वत्र सिद्धं भवति । संध्याजपादौ तु स्वशब्देन विधास्यति । एतदक्षरमेनां चेति' । न चायं वेदधर्मो येन यत्र कुत्रचिद्वैदिकवाक्योच्चारणमारभेत । तत्र प्राप्नयादतो होममन्त्रजपशास्त्रानुवचनयाज्यादीनामारम्भे नास्ति प्रणवोऽन्यत्राप्युदाहरणार्थे वैदिकवाक्यव्याहारे । तस्मात्स्थितं प्राकरणिकस्वाध्यायाध्ययनविधिधर्मार्थ सर्वदाग्रहणम् । १फ-दक्षिणे । २ याज्ञवल्क्ये आचारे २५ श्लोकः । ३ फ-विधाः । ४ फ-ॐकारविषयः।
For Private And Personal Use Only