________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिमाष्यसमलंकृता ।
[द्वितीयः नाचरेत्कुर्यात्तैः सह । किं सर्वसंबन्धनिषेधो नेत्याह । ब्राह्मान्यौनांश्च । ब्रह्म वेदः । तन्निमित्तान्संबन्धान्याजनाध्यापनप्रतिग्रहान् । “न ते याज्याः न याजकाः कर्तव्याः"। एवं नाध्याप्या नैतेभ्योऽध्येतव्यं वेदाथै विदुषः प्रतिग्रहाधिकारादेषोऽपि ब्राह्मसंबन्धो भवति । यौनः संबन्धः कन्याया दानादाने । ब्राह्मणग्रहणं प्रदर्शनार्थम् । अस्माञ्च दोषदर्शनाद्रात्यतापरिहारार्थे पितुरभावेऽपि व्युत्पन्नबुद्धिना माणवकेनाप्यात्मनाऽऽत्मोपनाययितव्य इति प्रतीयते । तथा च श्रुतिः । “ सत्यकामो जाबालः सहहारिद्रुमंतं गौतम मियाय ब्रह्मचर्य भवति; वक्ष्यामीति," । स्वयमाचार्यमभ्यर्थितवानुपनयनार्थम् ॥४०॥
कार्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः ॥ वसीरनानुपूर्येण शाणक्षौमाविकानि च ॥ ४१ ॥
कृष्णशब्दो यद्यपि कृष्णगुणयुक्तवस्तुमात्रे वर्तते “कृष्णा गौः, कृष्णः कम्बलः" इति तथापीह स्मृत्यन्तराद्रौरवसाहचर्याच्च मृग एव प्रतीयते । रुरुर्मंगनातिविशेषः । बस्तः छागः। सर्वत्र विकारेऽवयवे वा तद्धितः। कृष्णाजिनं ब्राह्मणो, रुरुचर्म क्षत्रियो, वैश्यश्छागचर्म वसीरन्नाच्छादयेयुः । शणामोर्णास्तत्र कृतानि च वस्त्राणि । च शब्दः समुच्चये ।
तत्रानुत्तरीयाणि शाणादीनि, चर्माण्युत्तरीयाण्यौचित्यात कौपीनाच्छादनानि च वस्त्रा१५ ण्यानुपूर्येण नैकैकस्य सर्वैरभिसंबन्धो नापि व्युत्क्रमेण । प्रथमस्य ब्रह्मचारिणः प्रथमेन चर्मणा वस्त्रेण च संबन्धो द्वितीयस्य द्वितीयस्थानस्थेन । तथा च दर्शितम् ।
ननु चान्तरेणापि वचनं लोकत एवैतत्सिद्धं " चूर्णिताक्षिप्तदग्धानां वज्रानिलहुताशनैरिति " यथाक्रमं संबन्धप्रतिपत्तिः चूर्णिता वज्रेणाक्षिप्ताः अनिलेन दग्धा अग्मिनेति । उच्यते । भवेदेतदेवं यदि भेदेन निर्देशः स्यात्समसंख्यात्वं च । इह तु ब्रह्मचारिण इत्येकशब्दोपादानान्न क्रमोऽवगम्यते । त्रयश्च ब्रह्मचारिणः । षडनुदेशिनः । त्रीणि चर्माणि वस्त्राणि । आनुपूर्वग्रहणे तु सति वाक्यान्तरोपात्तः क्रम आश्रीयते । तथा च चभिः संबध्य पुनर्ब्रह्मचारिपदमावर्त्य वासोभिः संबध्यते । ततः संख्यासाम्यसिद्धिः । ईदृश एव विषये भगवता पाणिनिना यत्नः कृतो " यथासंख्य
मनुदेशः समानामिति " ( व्या. सू. १।३।१०)॥४१॥ २५ मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला ।।
क्षत्रियस्य तु मौर्वीज्या वैश्यस्य शणतान्तवी ॥ ४२ ॥
मुञ्जस्तृणजातिस्तद्विकारो मौञ्जी । सा ब्राह्मणस्य मेखला रशना कर्तव्या मध्यबन्धनी । त्रिवृत्रिगुणा समान क्वचित्सूक्ष्मा न क्वचित्सूक्ष्मतरा । किं तर्हि सर्वत्र एव समा । श्लक्ष्णा तनुत्वगुणयुक्ता परिघृष्टा च ।
For Private And Personal Use Only