________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
द्वितीयः
ब्रह्मवर्चसकामस्य कार्य विप्रस्य पञ्चमे ॥
राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे ॥ ॥ ३७॥
पितृधर्मेणापत्यं व्यादिशति — ब्रह्मवर्चसी मे पुत्रः स्यादिति ' पितृकामनया पुत्रो व्यपदिष्टस्तत्कामस्येति । पुत्रस्य बालत्वान्नैवंविधा कामना संभवति । ननु चैवमन्यकृताकर्मण अन्यस्य फलेऽभ्युपगम्यमानेऽकृताभ्यागमदोषापत्तिः । अकाम्यमानं च फलं भवत्येतदप्युत्क्रान्तशब्दप्रमाणन्यायमर्यादयोच्यते । नैष दोषः श्येनवदेतद्भविष्यति श्येनमभिचरन्करोत्यभिचर्यमाणश्च म्रियते । अथोच्यते कामिन एवैतत्फलं शत्रुमरणं हि यजमानः कामयते तदेव प्राप्नोतीति नाकर्तृगामिता फलस्य । अत्रापि विशिष्टपुत्रवत्तालक्षणमुपनेतुरेव फलं यथा पुत्रस्यारोग्येण पितुः प्रीतिः । एवं ब्रह्मवर्चसेनाप्यतोऽधिकृतस्य कर्तुश्च तत्फलमन्वयानुसारी हि शास्त्रार्थावसाय इह च पुत्रस्य फलकामेनैवंकर्तव्यमित्यन्वयः प्रतीयते ।
न च यथाश्रुतान्वयापरो किंचन प्रमाणमस्ति । एतेन पितुरौर्ध्वदेहिकः पुत्रकृत उपकारो व्याख्यातः । तत्रापि हि पुत्रः कर्ता पितृतृप्तिश्च फलं तथा च लिङ्ग " आत्मा वै पुत्रनामासीति" । पिव हि तावच्छ्राद्धमात्मसंप्रदानकं वस्तुतः कृतमेव येनापत्योत्पादनमेवमर्थमेवकृतम् । यथा सर्वस्वारे मृतस्याभकावमानात् । ये पराञ्चः पदार्थास्तेष्वपि यजमानस्यैव कर्तृत्वं ब्राह्मणाः संस्थापयत यज्ञमिति' प्रेषेण, दक्षिणाभिर्वरणेन वा प्रयोगसमाप्तावृत्विजां विनियोक्तृत्वादेवमिहापि तादर्थेन पुत्रस्योत्पादनाद्यच्छ्राद्धादिकं पित्रथै क्रियते पित्रैव तत्कृतं भवति । अध्ययनविज्ञानसंपन्नं ब्रह्मवर्चसम् ।
____बलं सामर्थ्यम् । आभ्यन्तरं बाह्यं च उत्साहशक्तिर्महाप्राणता चेतदाभ्यन्तरं २० बाह्यं च हस्त्यश्वरथपदातिकोशसंपत्तदुक्तं स्वांगाभ्युच्चयं सांयौगिकानां चार्थानामिति ।
ईहा चेष्टा । बहुना धनेन कृषिवाणिज्यादिव्यवहारः । सर्वत्र गर्भादिसंख्या च वर्षाणां गर्भादिति ह्यनुवर्तते ॥ ३७॥
आ षोडशाहाह्मणस्य सावित्री नातिवर्त्तते ।।
आ द्वाविंशात्क्षत्रवन्धोरा चतुर्विंशतेर्विशः ॥ ३८ ॥ २५ एवं तावन्मुख्यकाम्यावुपनयनकालावुक्तौ । इदानीं पितुरभावे व्याध्यादिना वा
कथंचिदनुपनीते माणवके कालातिपत्तावनुपनेयता प्राप्ता सत्यपि कालस्याङ्गत्वे तदभावेऽधिकारनिवृत्ते यथा सायंप्रातःकालातिपत्तावग्निहोत्रस्याकरणे । अतो विहितकालव्यतिरेकेण .. १फ-पुत्रकामनया । २ स-संभवति । ३ फ-चाप्नोतीति । । ड-स-फ-येनाप्यन्तोत्पादनम् । ५फ-वार्थानाम् ।
-
For Private And Personal Use Only