________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
• अध्यायः ]
मनुस्मृतिः ।
'ऊर्ध्व सप्तमात्पितृबन्धुभ्यो मातृबन्धुभ्यश्च पञ्चमात् ' इत्येतेन । अस्मिन्नपि देशेऽनुपनीतेन सहभोजनादिराचारो नैव धर्मत्वेनेष्यते, न च स्मृतिविरुद्धस्याचारस्य प्रामाण्यसंभवः श्रुतिविप्रकर्षात् । आचारात्स्मृतिरनुमातव्या स्मृतेः श्रुतिः । स्मृतिस्त्वव्यवहितामेव श्रुतिमनुमापयति ।
किंच कारणग्रहाच्चैवमादेराचारस्य रूपवतीं मातुलकन्यां कामयमाना राजभयादूढवन्तः कन्यागमनं दण्डो माभूदिति । अन्ये त्वविद्वांसो “येनास्य पितरो याता” इत्यस्य यथाश्रुतमर्थं गृहीत्वा धर्मोऽयमिति प्रतिपन्नाः । अपि च । ' एतास्तिस्त्रस्तु भार्यार्थे नोपयच्छेतेति' । प्रायश्चित्तं श्रुतमपि भ्रान्तिहेतुराभ्यस्तिसृभ्योऽन्यानप्रतिषिद्धा इति । यथा चास्य नायमर्थस्तथा वक्ष्यामः ।
न च दृष्टकारणयोः स्मृत्याचारयोः प्रामाण्यम् । उक्तं च भट्टपादैः “ विरुद्धा १० च विगीता च दृष्टार्थादिष्टकारणे । स्मृतिर्न श्रुतिमूला स्याद्या चैषा संभवश्रुतिः” ॥ तस्मादेतान्द्विजातयो देशान्संश्रयेरन्नित्येतद्विधिशेषा देशप्रशंसार्थवादा एते । परंपरैव पारंपर्यमन्यस्मादन्यमुपसंक्रामति । तस्मादन्यं ततोऽप्यन्यमित्येवंरूपः प्रवाह: परंपराक्रमः । तदविच्छेदस्तत आगतः संप्राप्तः । संकीर्णयोनयोंऽतरालाः तत्सहितानां वर्णानाम् ॥ १८ ॥
कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः ॥ एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरः ॥ १९ ॥
.७५
एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ॥
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥ २०॥
देशनामधेयान्येतानि कुरुक्षेत्रे समन्तपञ्चकं प्रसिद्धं कुरवस्तत्र क्षयं गताः । 'कुरुत वा सुकृतं क्षिप्रमत्र त्राणं भवतीति' व्युत्पत्तिः । मत्स्यादयः शब्दा बहुवचनान्ता एव देशवचनाः । ब्रह्मर्षिदेश इति समुदायसंज्ञा । देवनिर्मितो देशो ब्रह्मावर्तः । देवेभ्यः किंचिन्यूना ब्रह्मर्षय इत्यतोऽयं देशो ब्रह्मर्षिसंबम्बन्धाद्ब्रह्मावर्ता यूनः । तथा चाह । ब्रह्मा - २० वर्तादन्तर ईषद्भिन्नः । नञीषदर्थो यथाऽनुष्णा यवागूं पिबेदामयावीतीषदुष्णामुपदिशन्ति । अन्तैरशब्दो भेदवचनः । ‘नारीपुरुष तोयानमन्तरं महदन्तरमिति' यथा ॥ १९ ॥
.१५
For Private And Personal Use Only
एतेषु देशेषु कुरुक्षेत्रादिषु प्रसूतस्याजयन्मनो ब्राह्मणस्य सकाशात्स्वं स्वं चरित्र - २५ माचारं शिक्षेरञ्जिज्ञासेरन् । 'तस्मिन्देश' इत्यनेनैतद्वयाख्यातम् ॥ २० ॥
१ फ-क-क्ष-समन्ततं पश्चकम् । २ फ-तत्रेषदर्थो । क-ड-क्ष-फ- अनन्तरशब्दोवभेदवचन ४ क-ड-क्ष-अग्राजन्मनः ।