________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[द्वितीयः प्रत्युज्जीवनं यस्मात्प्रपातान्न भवति । उर्वश्या विप्रलब्धः पुरूरवाः परिदेवयांचक्रे । तथा नामध्येयम्। “उद्भिदा यजेत, बलभिदा यजेत" इत्यादि न कस्यचिदर्थस्य क्रियाया द्रव्यस्य वा विधायकमाख्यातेन क्रियाया विधानादद्र्व्यवचनत्वाच्च बलभिदादेः । सोमस्य चाव्यक्तचोदनत्वेन प्रकृतितः प्राप्तत्वान्न क्लेशेन द्रव्यवचनता कल्प्यते । तस्मान्नाम्नायेन धर्म उपदिश्यते । अतः कथमुच्यते कृत्स्नो वेदो धर्ममूलमिति।
____ उच्यते । अनयैवाशंकयाऽखिलग्रहणं कृतम् । यतः सर्वेषामेतेषां धर्मप्रतिपादनपरत्वम् । तथा ह्यर्थवादा नैव विधायकेभ्यो वाक्येभ्यः पृथगाः येन धर्म न प्रमिमीरन् । विभज्यमानसाकांक्षत्वे विधिपरत्वावगमात् , तत्परत्वे च सिद्धायामेकवाक्यतायां, यथा
तदर्थानुगुण्यं प्रतिपद्यन्ते तथा व्याख्येयाः । अतः प्रजापतेर्वपोत्सादनवचनं न स्वार्थनिष्ठम्। १० किं तर्हि ? विधिशेषम् । न च विधेयं द्रव्यगुणादि अर्थवादेभ्यः प्रतीयत इति प्रकारान्तरेण
विधेयार्थस्तावकत्वेन तच्छेषतां प्रतिपद्यन्ते । तदपि तत्र प्रतीयत एव । इत्थं नाम पशुयागः कर्तव्यो यदसत्सु पशुष गत्यन्तराभावात्प्रजापतिनाऽऽत्मैव पशुत्वेन कल्पितो वपा चोत्खिन्ना यतस्तत्सहितान्येव विधायकानि यत्रार्थवादाः सन्ति । यद्यपि तैर्विनाऽपि भवति
विध्यर्थावगतिः । विध्युद्देशादेव “वसन्ताय कपिञ्जलानालभत" इति तथापि न तेषामानर्थ१५ क्यम्। तेषु हि सत्सु न केवलादवगतिः।
___ नच केनचित्कृतो वेदो येनोच्यते । यथाऽन्यत्र न सन्ति तथात्रापि मा भूवन् । सत्स्वर्थवादेष्वस्माभिर्गतिर्वक्तव्या सा चोक्ता । न चायमलौकिकोऽर्थों लोकेऽपि हि स्तुतिपदानि दृश्यन्ते विधिशेषभूतान्येव । यथा भतिदाने प्रवृत्तस्य स्वामिनः कश्चिद्भतकः प्रीत्याऽऽचष्टे साधुर्देवदत्तो नित्यसंनिहितः परिचर्याभूमिज्ञस्तत्परश्चेति । अतो विधेयार्थस्तुतिद्वारेणार्थवादा विधायका एव । तथा क्वचिदर्थवादादेव विधेयविशेषावगतिः । यथा "अक्ताः शर्करा उपदधाति" । अत्र ह्यञ्जनसाधनं सर्पिस्तैलादि यत्किचिद्विधिनाऽपेक्षितम् । " तेजो वै घृतम् " इत्यर्थवादे घृतस्तुत्या घृतमध्यवसीयते । “ एवं प्रतितिष्ठन्ति य एता रात्रीरुपयन्तीति " रात्रिष्वर्थवादादधिकारावगमस्तस्मादर्थवादा अपि धर्ममूलम् ।
___ मन्त्रास्त केचिद्विधायका एव । यथा “ वसन्ताय कपिञ्जलानिति" । आधारे २५ देवताविधिर्मान्त्रवर्णिक एव । न हि तत्र देवता कर्मोत्पत्तिवाक्ये श्रुता, नापि वाक्यान्तरेण
विहिता । मन्त्रस्तु विहितो नियुक्तः " इत इन्द्र " इत्यादिः । अतोऽस्मान्मन्त्रवर्णाद्देवताप्रतिपत्तिः । सहस्रशश्च मान्त्रवार्णिका देवताविधयः सन्ति ।
येऽप्यन्ये क्रियमाणानुवादिनस्तेऽपि स्मृतिलक्षणं धर्ममेव बुद्धं कुर्वन्तीति । भवति धर्ममूलमनुष्ठेयार्थप्रकाशनेन । नाम त्वाख्यातार्थादभिन्नार्थमाख्यातार्थवत्सुप्रसिद्ध१क-अव्यक्तशेषत्वेन प्रकृतिनः । २ अख क ड क्ष-पार्थेयो भूमिज्ञः ।
For Private And Personal Use Only