________________ Shri Mahavir Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kalassagarsur Gyanmandir ब्रह्मऋषये नमः / शिरसि // 1 // विराट्छंदसे नमः / मुखे // 2 // देत्यपूज्यशुक्रदेवतायै नमः। हृदि // 3 // ॐ बीजाय नमः। गुह्ये // 4 // स्वाहा शक्तये नमः / पादयोः // 5 // विनियोगाय नमः / सर्वाङ्गे॥६॥इति ऋष्यादिन्यासः / ॐ हृदयाय नमः // 3 // वस्त्रं शिरसे स्वाहा / 2 मे शिखायै वषट् / 3 / देहि कवचाय हुम् / 4 / शुक्राय नेत्रत्रयाय वौषट् / 5 / स्वाहा अस्त्राय फट / / 6 / इति हृदयादिषडंगन्यासः // एवमेव करांगन्यासं कुर्यात् / एवं न्यासविधिं कृत्वा ध्यायेत् / अथ ध्यानम् // श्वेतांभोजनिषण्ण मापणतटे श्वतांबरालेपनं नित्यं भक्तजनाय संप्रददतं वासो मणीन हाटकम् // वामेनैव करेण दक्षिणकरे व्याख्यानमुद्रांकितं शुक्र देत्यवरार्चि तं स्मितमुखं वंदे सितांग प्रभुम् // 1 ॥इति ध्यात्वा मानसोपचारैः संपूज्य सर्वतोभद्रमंडले धर्मादिपरतत्त्वांतपीठदेवताः पूजयेत् // | ततः स्वर्णादिनिर्मितं यंत्रं मूर्ति वा ताम्रपाने निधाय घृतेनाभ्यज्य तदुपरि दुग्धधारां जलधारां च दत्त्वा स्वच्छवस्त्रेण संशोष्य पुष्पाद्यास दत्त्वा पीठमध्ये संस्थाप्य मूलेन मूर्ति प्रकल्प्य पायांदिपुष्पांतैरुपचारैः संपूज्य आवरणपूजां कुर्यात् // षट्कोणकेसरेषु आग्नेय्यादिचतुर्दिक्षु मध्ये च दिक्षु पूर्वोक्तषडंगन्यासमंत्रेण षडंगानि पूजयेत् // ततः पुष्पांजलिमादाय मूलमुच्चार्य "ॐ अभीष्टसिद्धिं मे देहि शरणातवत्सल // भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् // 1 // " इति पठित्वा पुष्पांजलिं च दत्त्वा पूजितास्तर्पिताः संतु इति वदेत् // इति प्रथमावरण जाम् // 1 // ततो भूपुरे इन्द्रादिदशदिक्पालान् बजायायुधानि च संपूज्य जपं कुर्यात् // अस्य पुरश्चरणमयुतजपः / तद्दशांशतो घृतहोमः / एवं कते मंत्रः सिद्धो भवति / सिद्धे च मंत्र मंत्री प्रयोगान् साधयेत् / तथा च / “अयुतं प्रजपेन्मंत्रं दशांशं जुहुयाघृतैः॥ सिद्ध मंत्री प्रकुर्वीत प्रयोगानिष्टसिद्धये॥३॥मुगंधैः श्वेतकुसुमैर्जुहुयाच्छुभवासरे // एकविंशतिवारं यो लभते सोंशुकं मणीन्"। इत्येकाद ततः स्वागत वैदे सितांग मामलजलाय संमददत वास कुर्यात् / एवं न्या For Private And Personal Use Only