________________ Acharya Shri Kasagarsur Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kabatirth.org तैलेन मंत्रमालिख्य धारयन् // 479 // कंठदेशे ततो मंत्रसिद्धिः स्याच्छंकरोदिता // इत्येतत्कथितं सम्यक् केवलं तव भक्तितः // एकेनैव कृतार्थः स्यादहुभिः किमु सुव्रते // 480 // अथोत्कीलनविधिः ( मंत्रमहोदधौ) शिवेन कीलिता विद्या तत्कीलनमुच्यते॥ * मायातारपुटां मंत्री जप्यादष्टोत्तरं शतम् // 481 // मंत्रस्यादौ तथैवांते भवेत्सिद्धिप्रदा तु सा // एष नूनं विधिोंप्यः सिद्धिकामेन मंत्रि जा // 482 (तंत्रातरे ) भूर्जपत्रेष्टगंधेन अष्टोत्तरशतं मूलं विलिख्य पंचोपचारैः संपूज्य ब्राह्मणान् भोजयेत् // ततस्ताम्रपात्रे जलमा / पूर्य प्रत्येकं क्षिपेत् / / अथवा नद्यादौ क्षिपेत् उत्कीलनं भवति // 483 // (अन्यत् ) // मृत्तिकया नराकारामिष्टदेवप्रतिमां कृत्वा | 4 प्राणान्संस्थाप्य ततो भूर्जपत्रेष्टगंधेन मंत्रं विलिख्य प्रतिमा हृदये संस्थाप्य मासांतरे पंचोपचारैः संपूजयेत् / अष्टोत्तरशतं मूलं च जपेत् / - मासांत गुरोराज्ञया नद्यादौ प्रवाहयेत् // ब्राह्मणांश्च भोजयेत् तदा उत्कीलनं भवति // 484 // अथ पुरश्चरणनिर्णयः॥ (मंत्रसिद्धभाण्डागारे ) फलिप्यतीति विश्वासः सिद्धेः प्रथमलक्षणम् // द्वितीयं श्रद्धया युक्तं तृतीयं गुरुपूजनम् // 485 // चतुर्थ समताभावं पञ्चमेन्द्रियनिग्रहम् // षष्ठं च प्रतिमाहारं सप्तमं नैव विद्यते // 486 // (मंत्रमहोदधौ ) निश्चयोत्साहधैर्याच्च तत्त्वज्ञानस्य दर्श नात् / / अल्पाशी त्यक्तसङ्गश्च षड्भिर्मत्रः प्रसिध्यति // 487 // (कुलप्रकाशतंत्रे ) उपदेशस्य सामर्थ्याच्छ्रीगुरोश्च प्रसादतः // मंत्रप्रभावाद्भक्त्या च मंत्रसिद्धिः प्रजायते // 488 // (शिवेपि ) मनःसंहारणं शौचं मौनं मंत्रार्थचिंतनम् // अव्यग्रत्वमनिवेदो जप सिद्धेस्तु हेतवः॥४८९॥ (ग्रंथांतरे) अभ्यासात्सिद्धिमामोति भोगयुक्तोपि मानवः॥ सकलः साधितार्थोपि सिद्धो भवति भूतले॥४९०॥ 1 गोरोचनम, कर्पूरम, गजमदः, मृगमदः, अगरम्, केसरम, चन्दनद्रयं च इत्यष्टगंधः / For Private And Personal Use Only