________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsur Gyanmandir म.म. // 294 // यामुत्थाय शौचविधि विधाय अपामार्गकाष्ठेन मौनधारणपूर्वकं दंतधावनं कृत्वा नद्यादौ गृहे वा यथाविधि स्नात्वा रक्तवाससी परिधाय नित्य पू० ख०१ कर्म समाप्य शिवालये स्वगृहे वा रक्तगोमयलिप्तमंडले स्वासने प्राङ्मुख उदङ्मुखो वा उपविश्य दक्षिणपार्थे रक्तचंदनरक्तपुष्पादीनि सं मि . तं० पाद्य सपवित्रकर आचम्य मुलेन प्राणानायम्य देशकालौ स्मृत्वा मम जन्मराशेः सकाशान्नामराशेः सकाशाजन्मलमावर्षलग्राहा गोचरा तरं० 11 चतुर्थाष्टमादित्याद्यनिष्टस्थानस्थितभौमसर्वानिष्टफलनिवृत्तिपूर्वकतृतीयैकादशशुभस्थानस्थितवदुत्तमफलावाप्त्यर्थ आयुरारोग्यवृद्ध्यर्थमृण / च्छेदार्थममुकरोगविनाशार्थ वा पुत्रप्राप्तर्थ श्रीमंगलदेवताप्रसन्नतार्थ नौमव्रतं करिष्ये॥तदंगत्वेन न्यासध्यानपूजार्यदानादि च करिष्ये।इति संकल्प्य कर्ता स्वदेहे न्यासान् कुर्यात्॥तद्यथा-अस्य मंत्रस्य विरूपाक्ष ऋषिः / गायत्री छंदः धरात्मजो भौमो देवता। हां बीजम्॥हंसः / शक्तिः / सर्वेष्टसिद्धये जपे विनियोगः // ॐ विरूपाक्षऋषये नमः सिरशि 1 गायत्रछिंदसे नमः मुखे 2 धरात्मजनौमदेवतायै नमः हृदि 3 हां बीजाय नमः गुह्ये 4 हंसः शक्तये नमः पादयोः 5 विनियोगाय नमः सर्वांगे 6 // इति ऋष्यादिन्यासः // ॐॐ भौमाय अंगुष्ठाभ्यां नमः 1 ॐ हां भौमाय तर्जनीभ्यां नमः 2 ॐ हं भौमाय मध्यमाभ्यां नमः 3 ॐ सः भौमाय अनामिकाभ्यां नमः 4 ॐ खं भौमाय कनिष्ठिकाभ्यां नमः 5 ॐ खः भौमाय करतलकरपृष्ठाभ्यां नमः 6 // इति करन्यासः // ॐॐ भौमाय हृदयाय नमः 1 ॐ हां भौमाय शिरसे स्वाहा 2 ॐ हं भौमाय शिखायै वषट् 3 ॐ सः भौमाय कवचाय हुम् 4 ॐ खं भौमाय नेत्रत्रयाय वौषट् 5 ॐ खः भौमाय अस्त्राय फट 6 // इति हृदयादिषडंगन्यासः // ॐ मंगलाय नमः अंध्योः 1 ॐ भूमिपुत्राय नमः // 29 // जानुनोः 2 ॐ ऋणहर्त्रे नमः ऊर्वोः 3 ॐ धनप्रदाय नमः कटयाम 4 ॐ स्थिरासनाय नमः गुह्ये 5 ॐ महाकायाय नमः उर For Private And Personal Use Only