________________ Shri Mahavir Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kalassagarsun Gyanmandir मं० म. पञ्चदशाक्षराः // 433 // विकलास्तेभिधीयते शतं सार्धशतं तथा // शतद्वयं विनवतिरेकहीनाथ वापि सा // 434 // शतत्रयं खं० 1.1 // 16 // // वा यत्संख्या निःस्नेहास्ते समीरिताः॥ चतुःशतान्यथारस्य यावर्णसहस्रकम् // 435 // अतिवृद्धाः स योगेष पारत्याज्याः सदा बुधैः॥ तर.१ सहस्राधिका मंत्रा दंडका पीडिताह्वयाः॥ 436 / / द्विसहस्राक्षरा मंत्राः खंडशः शतधा कृताः / ज्ञातव्या स्तोत्ररूपास्ते मंत्रा एते यथा स्थिताः // 437 // तथा विद्याश्च बोद्धव्या मंत्रिभिः काम्यकर्मसु // दोषानिमानविज्ञाय यो मंत्रान्भजते जडः॥४३८॥ सिच्छिन / जायते तस्य कल्पकोटिशतैरपि।।इत्यादिदोषदुष्टांस्तान्मत्रानात्मनि योजयेत् ॥शोधयेद्रुद्धपवनो बद्धया योनिमुद्रया // 439 // अथ च्छिन्न त्यादिकदोषनिवारणार्थं दश संस्काराः ( मंत्रमहोदधौ ) मंत्रश्चरणसंपन्नो मंत्रो हि फलदायकः॥ किं होमैः किं जपैश्चैव किं मंत्रन्यास विस्तरैः // 440 // छिन्नत्वादिकदोषा ये पंचाशन्मंत्रसंस्थिताः // तैर्दोषैः सकला व्याप्ता मनवः सप्तकोटयः॥ 441 // अतस्तद्दो पांत्यर्थं संस्कारदशकं चरेत् // जननं जीवनं पश्चात्ताडनं बोधकं तथा // 442 / / अथाभिषेको विमलीकरणाप्यायने पुनः // तर्पण दीपनं गुप्तिर्दशैता मंत्रसंस्क्रियाः // 443 / / ( अथ जननसंस्कारः) भूर्जपत्र लिखेत्सम्यक् त्रिकोणं रोचनादिभिः // वारुणं कोणमा त्य सप्तधा विभजेत समम् ॥४४४॥एवमीशानिकोणान्यां जायते तत्र योनयः // नववेदमितास्तत्र विलिखेन्मातृकां कमात् / 445 // अकारादिहकारांतामाशादिवरुणावधिः // देवीं तत्र समावाह्य पूजयेच्चंदनादिभिः॥ततः समुद्धरेन्मत्रं जननं तदुदीरितम् ॥४४६॥(अथ / द्वितीयो दीपनसंस्कारः)पजो हंसपुटस्यास्य सहस्रं दीपनं स्मृतम्॥४४७॥(अथ तृतीयो बोधनसंस्कारः)।नभोवह्नींदुयुक्तादिसंपुटस्य जपो l मनोः॥सहस्रपंचकमितो बोधनं तत् स्मृतं बुधैः॥४४८॥ (चतुर्थ ताडनमाह) सहस्रं प्रजपेदत्र पुटितं ताडनं हि तत्॥(पंचमम् अभिषेकमाह) For Private And Personal Use Only